अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।
प्रकाशितवाक्य 6:13 - सत्यवेदः। Sanskrit NT in Devanagari गगनस्थताराश्च प्रबलवायुना चालिताद् उडुम्बरवृक्षात् निपातितान्यपक्कफलानीव भूतले न्यपतन्। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script গগনস্থতাৰাশ্চ প্ৰবলৱাযুনা চালিতাদ্ উডুম্বৰৱৃক্ষাৎ নিপাতিতান্যপক্কফলানীৱ ভূতলে ন্যপতন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script গগনস্থতারাশ্চ প্রবলৱাযুনা চালিতাদ্ উডুম্বরৱৃক্ষাৎ নিপাতিতান্যপক্কফলানীৱ ভূতলে ন্যপতন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဂဂနသ္ထတာရာၑ္စ ပြဗလဝါယုနာ စာလိတာဒ် ဥဍုမ္ဗရဝၖက္ၐာတ် နိပါတိတာနျပက္ကဖလာနီဝ ဘူတလေ နျပတန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script gaganasthatArAzca prabalavAyunA cAlitAd uPumbaravRkSAt nipAtitAnyapakkaphalAnIva bhUtalE nyapatan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ગગનસ્થતારાશ્ચ પ્રબલવાયુના ચાલિતાદ્ ઉડુમ્બરવૃક્ષાત્ નિપાતિતાન્યપક્કફલાનીવ ભૂતલે ન્યપતન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script gaganasthatArAzca prabalavAyunA cAlitAd uDumbaravRkSAt nipAtitAnyapakkaphalAnIva bhUtale nyapatan| |
अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।
सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि।