अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।
प्रकाशितवाक्य 19:17 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं सूर्य्ये तिष्ठन् एको दूतो मया दृष्टः, आकाशमध्य उड्डीयमानान् सर्व्वान् पक्षिणः प्रति स उच्चैःस्वरेणेदं घोषयति, अत्रागच्छत। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং সূৰ্য্যে তিষ্ঠন্ একো দূতো মযা দৃষ্টঃ, আকাশমধ্য উড্ডীযমানান্ সৰ্ৱ্ৱান্ পক্ষিণঃ প্ৰতি স উচ্চৈঃস্ৱৰেণেদং ঘোষযতি, অত্ৰাগচ্ছত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং সূর্য্যে তিষ্ঠন্ একো দূতো মযা দৃষ্টঃ, আকাশমধ্য উড্ডীযমানান্ সর্ৱ্ৱান্ পক্ষিণঃ প্রতি স উচ্চৈঃস্ৱরেণেদং ঘোষযতি, অত্রাগচ্ছত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သူရျျေ တိၐ္ဌန် ဧကော ဒူတော မယာ ဒၖၐ္ဋး, အာကာၑမဓျ ဥဍ္ဍီယမာနာန် သရွွာန် ပက္ၐိဏး ပြတိ သ ဥစ္စဲးသွရေဏေဒံ ဃောၐယတိ, အတြာဂစ္ဆတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sUryyE tiSThan EkO dUtO mayA dRSTaH, AkAzamadhya uPPIyamAnAn sarvvAn pakSiNaH prati sa uccaiHsvarENEdaM ghOSayati, atrAgacchata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સૂર્ય્યે તિષ્ઠન્ એકો દૂતો મયા દૃષ્ટઃ, આકાશમધ્ય ઉડ્ડીયમાનાન્ સર્વ્વાન્ પક્ષિણઃ પ્રતિ સ ઉચ્ચૈઃસ્વરેણેદં ઘોષયતિ, અત્રાગચ્છત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sUryye tiSThan eko dUto mayA dRSTaH, AkAzamadhya uDDIyamAnAn sarvvAn pakSiNaH prati sa uccaiHsvareNedaM ghoSayati, atrAgacchata| |
अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।
अवशिष्टाश्च तस्याश्वारूढस्य वक्त्रनिर्गतखङ्गेन हताः, तेषां क्रव्यैश्च पक्षिणः सर्व्वे तृप्तिं गताः।
तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।