यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
प्रकाशितवाक्य 14:6 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰম্ আকাশমধ্যেনোড্ডীযমানো ঽপৰ একো দূতো মযা দৃষ্টঃ সো ঽনন্তকালীযং সুসংৱাদং ধাৰযতি স চ সুসংৱাদঃ সৰ্ৱ্ৱজাতীযান্ সৰ্ৱ্ৱৱংশীযান্ সৰ্ৱ্ৱভাষাৱাদিনঃ সৰ্ৱ্ৱদেশীযাংশ্চ পৃথিৱীনিৱাসিনঃ প্ৰতি তেন ঘোষিতৱ্যঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরম্ আকাশমধ্যেনোড্ডীযমানো ঽপর একো দূতো মযা দৃষ্টঃ সো ঽনন্তকালীযং সুসংৱাদং ধারযতি স চ সুসংৱাদঃ সর্ৱ্ৱজাতীযান্ সর্ৱ্ৱৱংশীযান্ সর্ৱ্ৱভাষাৱাদিনঃ সর্ৱ্ৱদেশীযাংশ্চ পৃথিৱীনিৱাসিনঃ প্রতি তেন ঘোষিতৱ্যঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရမ် အာကာၑမဓျေနောဍ္ဍီယမာနော 'ပရ ဧကော ဒူတော မယာ ဒၖၐ္ဋး သော 'နန္တကာလီယံ သုသံဝါဒံ ဓာရယတိ သ စ သုသံဝါဒး သရွွဇာတီယာန် သရွွဝံၑီယာန် သရွွဘာၐာဝါဒိနး သရွွဒေၑီယာံၑ္စ ပၖထိဝီနိဝါသိနး ပြတိ တေန ဃောၐိတဝျး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરમ્ આકાશમધ્યેનોડ્ડીયમાનો ઽપર એકો દૂતો મયા દૃષ્ટઃ સો ઽનન્તકાલીયં સુસંવાદં ધારયતિ સ ચ સુસંવાદઃ સર્વ્વજાતીયાન્ સર્વ્વવંશીયાન્ સર્વ્વભાષાવાદિનઃ સર્વ્વદેશીયાંશ્ચ પૃથિવીનિવાસિનઃ પ્રતિ તેન ઘોષિતવ્યઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaram AkAzamadhyenoDDIyamAno 'para eko dUto mayA dRSTaH so 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadezIyAMzca pRthivInivAsinaH prati tena ghoSitavyaH| |
यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।
किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।
अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।
त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।
अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।
तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।