La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 12:4 - सत्यवेदः। Sanskrit NT in Devanagari

स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্ৰাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্ৰসিতুম্ উদ্যতস্তস্যাঃ প্ৰসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্রাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্রসিতুম্ উদ্যতস্তস্যাঃ প্রসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ သွလာင်္ဂူလေန ဂဂနသ္ထနက္ၐတြာဏာံ တၖတီယာံၑမ် အဝမၖဇျ ပၖထိဝျာံ နျပါတယတ်၊ သ ဧဝ နာဂေါ နဝဇာတံ သန္တာနံ ဂြသိတုမ် ဥဒျတသ္တသျား ပြသဝိၐျမာဏာယာ ယောၐိတော 'န္တိကေ 'တိၐ္ဌတ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ સ્વલાઙ્ગૂલેન ગગનસ્થનક્ષત્રાણાં તૃતીયાંશમ્ અવમૃજ્ય પૃથિવ્યાં ન્યપાતયત્| સ એવ નાગો નવજાતં સન્તાનં ગ્રસિતુમ્ ઉદ્યતસ્તસ્યાઃ પ્રસવિષ્યમાણાયા યોષિતો ઽન્તિકે ઽતિષ્ઠત્|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa svalAGgUlena gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yoSito 'ntike 'tiSThat|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 12:4
22 Referencias Cruzadas  

यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।


यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,


ततः परं स्वर्गे संग्राम उपापिष्ठत् मीखायेलस्तस्य दूताश्च तेन नागेन सहायुध्यन् तथा स नागस्तस्य दूताश्च संग्रामम् अकुर्व्वन्, किन्तु प्रभवितुं नाशक्नुवन्


अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।


मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।


यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो ऽकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।


अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।


अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते।


अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।


अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा।


तस्यास्ताराया नाम नागदमनकमिति, तेन तोयानां तृतीयांशे नागदमनकीभूते तोयानां तिक्तत्वात् बहवो मानवा मृताः।


अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।


प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।


अनन्तरं द्वितीयदूतेन तूर्य्यां वादितायां वह्निना प्रज्वलितो महापर्व्वतः सागरे निक्षिप्तस्तेन सागरस्य तृतीयांशो रक्तीभूतः


सागरे स्थितानां सप्राणानां सृष्टवस्तूनां तृतीयांशो मृतः, अर्णवयानानाम् अपि तृतीयांशो नष्टः।


वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः।


तेषां वाजिनां बलं मुखेषु लाङ्गूलेषु च स्थितं, यतस्तेषां लाङ्गूलानि सर्पाकाराणि मस्तकविशिष्टानि च तैरेव ते हिंसन्ति।