La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 12:12 - सत्यवेदः। Sanskrit NT in Devanagari

तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাদ্ আনন্দতু স্ৱৰ্গো হৃষ্যন্তাং তন্নিৱামিনঃ| হা ভূমিসাগৰৌ তাপো যুৱামেৱাক্ৰমিষ্যতি| যুৱযোৰৱতীৰ্ণো যৎ শৈতানো ঽতীৱ কাপনঃ| অল্পো মে সমযো ঽস্ত্যেতচ্চাপি তেনাৱগম্যতে||

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাদ্ আনন্দতু স্ৱর্গো হৃষ্যন্তাং তন্নিৱামিনঃ| হা ভূমিসাগরৌ তাপো যুৱামেৱাক্রমিষ্যতি| যুৱযোরৱতীর্ণো যৎ শৈতানো ঽতীৱ কাপনঃ| অল্পো মে সমযো ঽস্ত্যেতচ্চাপি তেনাৱগম্যতে||

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာဒ် အာနန္ဒတု သွရ္ဂော ဟၖၐျန္တာံ တန္နိဝါမိနး၊ ဟာ ဘူမိသာဂရော် တာပေါ ယုဝါမေဝါကြမိၐျတိ၊ ယုဝယောရဝတီရ္ဏော ယတ် ၑဲတာနော 'တီဝ ကာပနး၊ အလ္ပော မေ သမယော 'သ္တျေတစ္စာပိ တေနာဝဂမျတေ။

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAd Anandatu svargO hRSyantAM tannivAminaH| hA bhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yat zaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApi tEnAvagamyatE||

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માદ્ આનન્દતુ સ્વર્ગો હૃષ્યન્તાં તન્નિવામિનઃ| હા ભૂમિસાગરૌ તાપો યુવામેવાક્રમિષ્યતિ| યુવયોરવતીર્ણો યત્ શૈતાનો ઽતીવ કાપનઃ| અલ્પો મે સમયો ઽસ્ત્યેતચ્ચાપિ તેનાવગમ્યતે||

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmAd Anandatu svargo hRSyantAM tannivAminaH| hA bhUmisAgarau tApo yuvAmevAkramiSyati| yuvayoravatIrNo yat zaitAno 'tIva kApanaH| alpo me samayo 'styetaccApi tenAvagamyate||

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 12:12
18 Referencias Cruzadas  

तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।


सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥


येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।


हे प्रियतमाः, यूयम् एतदेकं वाक्यम् अनवगता मा भवत यत् प्रभोः साक्षाद् दिनमेकं वर्षसहस्रवद् वर्षसहस्रञ्च दिनैकवत्।


अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां।


पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।


द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति।


अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।


ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत।


हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥


तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।


प्रथमः सन्तापो गतवान् पश्य इतः परमपि द्वाभ्यां सन्तापाभ्याम् उपस्थातव्यं।