La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 11:14 - सत्यवेदः। Sanskrit NT in Devanagari

द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

দ্ৱিতীযঃ সন্তাপো গতঃ পশ্য তৃতীযঃ সন্তাপস্তূৰ্ণম্ আগচ্ছতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

দ্ৱিতীযঃ সন্তাপো গতঃ পশ্য তৃতীযঃ সন্তাপস্তূর্ণম্ আগচ্ছতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဒွိတီယး သန္တာပေါ ဂတး ပၑျ တၖတီယး သန္တာပသ္တူရ္ဏမ် အာဂစ္ဆတိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

dvitIyaH santApO gataH pazya tRtIyaH santApastUrNam Agacchati|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

દ્વિતીયઃ સન્તાપો ગતઃ પશ્ય તૃતીયઃ સન્તાપસ્તૂર્ણમ્ આગચ્છતિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

dvitIyaH santApo gataH pazya tRtIyaH santApastUrNam Agacchati|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 11:14
4 Referencias Cruzadas  

ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।


तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।


प्रथमः सन्तापो गतवान् पश्य इतः परमपि द्वाभ्यां सन्तापाभ्याम् उपस्थातव्यं।