ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।
प्रकाशितवाक्य 11:14 - सत्यवेदः। Sanskrit NT in Devanagari द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দ্ৱিতীযঃ সন্তাপো গতঃ পশ্য তৃতীযঃ সন্তাপস্তূৰ্ণম্ আগচ্ছতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দ্ৱিতীযঃ সন্তাপো গতঃ পশ্য তৃতীযঃ সন্তাপস্তূর্ণম্ আগচ্ছতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒွိတီယး သန္တာပေါ ဂတး ပၑျ တၖတီယး သန္တာပသ္တူရ္ဏမ် အာဂစ္ဆတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dvitIyaH santApO gataH pazya tRtIyaH santApastUrNam Agacchati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દ્વિતીયઃ સન્તાપો ગતઃ પશ્ય તૃતીયઃ સન્તાપસ્તૂર્ણમ્ આગચ્છતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dvitIyaH santApo gataH pazya tRtIyaH santApastUrNam Agacchati| |
ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।
तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।