La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




मत्ती 25:1 - सत्यवेदः। Sanskrit NT in Devanagari

या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যা দশ কন্যাঃ প্ৰদীপান্ গৃহ্লত্যো ৱৰং সাক্ষাৎ কৰ্ত্তুং বহিৰিতাঃ, তাভিস্তদা স্ৱৰ্গীযৰাজ্যস্য সাদৃশ্যং ভৱিষ্যতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যা দশ কন্যাঃ প্রদীপান্ গৃহ্লত্যো ৱরং সাক্ষাৎ কর্ত্তুং বহিরিতাঃ, তাভিস্তদা স্ৱর্গীযরাজ্যস্য সাদৃশ্যং ভৱিষ্যতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယာ ဒၑ ကနျား ပြဒီပါန် ဂၖဟ္လတျော ဝရံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရိတား, တာဘိသ္တဒါ သွရ္ဂီယရာဇျသျ သာဒၖၑျံ ဘဝိၐျတိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યા દશ કન્યાઃ પ્રદીપાન્ ગૃહ્લત્યો વરં સાક્ષાત્ કર્ત્તું બહિરિતાઃ, તાભિસ્તદા સ્વર્ગીયરાજ્યસ્ય સાદૃશ્યં ભવિષ્યતિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yA daza kanyAH pradIpAn gRhlatyo varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|

Ver Capítulo
Otras versiones



मत्ती 25:1
43 Referencias Cruzadas  

अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।


अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।


क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,


पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं।


स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।


स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,


ताः सर्व्वाः कन्या उत्थाय प्रदीपान् आसादयितुं आरभन्त।


मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।


येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।


तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।


तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।


यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।


उपरिस्थे यस्मिन् प्रकोष्ठे सभां कृत्वासन् तत्र बहवः प्रदीपाः प्राज्वलन्।


तथापि ममैषा वाञ्छा यद् यूयमिदम् अवगता भवथ,


ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं।


शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।


परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।


इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।


कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।


अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।


अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।


तस्य सिंहासनस्य मध्यात् तडितो रवाः स्तनितानि च निर्गच्छन्ति सिंहासनस्यान्तिके च सप्त दीपा ज्वलन्ति त ईश्वरस्य सप्तात्मानः।


अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा।