La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




मत्ती 24:21 - सत्यवेदः। Sanskrit NT in Devanagari

आ जगदारम्भाद् एतत्कालपर्य्यनन्तं यादृशः कदापि नाभवत् न च भविष्यति तादृशो महाक्लेशस्तदानीम् उपस्थास्यति।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

আ জগদাৰম্ভাদ্ এতৎকালপৰ্য্যনন্তং যাদৃশঃ কদাপি নাভৱৎ ন চ ভৱিষ্যতি তাদৃশো মহাক্লেশস্তদানীম্ উপস্থাস্যতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

আ জগদারম্ভাদ্ এতৎকালপর্য্যনন্তং যাদৃশঃ কদাপি নাভৱৎ ন চ ভৱিষ্যতি তাদৃশো মহাক্লেশস্তদানীম্ উপস্থাস্যতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အာ ဇဂဒါရမ္ဘာဒ် ဧတတ္ကာလပရျျနန္တံ ယာဒၖၑး ကဒါပိ နာဘဝတ် န စ ဘဝိၐျတိ တာဒၖၑော မဟာက္လေၑသ္တဒါနီမ် ဥပသ္ထာသျတိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

આ જગદારમ્ભાદ્ એતત્કાલપર્ય્યનન્તં યાદૃશઃ કદાપિ નાભવત્ ન ચ ભવિષ્યતિ તાદૃશો મહાક્લેશસ્તદાનીમ્ ઉપસ્થાસ્યતિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

A jagadArambhAd etatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzo mahAklezastadAnIm upasthAsyati|

Ver Capítulo
Otras versiones



मत्ती 24:21
20 Referencias Cruzadas  

अतो यष्माकं पलायनं शीतकाले विश्रामवारे वा यन्न भवेत्, तदर्थं प्रार्थयध्वम्।


अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।


किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।


वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।


अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।


तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।


ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।