अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
मत्ती 13:47 - सत्यवेदः। Sanskrit NT in Devanagari पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনশ্চ সমুদ্ৰো নিক্ষিপ্তঃ সৰ্ৱ্ৱপ্ৰকাৰমীনসংগ্ৰাহ্যানাযইৱ স্ৱৰ্গৰাজ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনশ্চ সমুদ্রো নিক্ষিপ্তঃ সর্ৱ্ৱপ্রকারমীনসংগ্রাহ্যানাযইৱ স্ৱর্গরাজ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနၑ္စ သမုဒြော နိက္ၐိပ္တး သရွွပြကာရမီနသံဂြာဟျာနာယဣဝ သွရ္ဂရာဇျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script punazca samudrO nikSiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનશ્ચ સમુદ્રો નિક્ષિપ્તઃ સર્વ્વપ્રકારમીનસંગ્રાહ્યાનાયઇવ સ્વર્ગરાજ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punazca samudro nikSiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM| |
अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।
यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।
बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च
यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।
अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।