पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।
लूका 14:22 - सत्यवेदः। Sanskrit NT in Devanagari ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো দাসোঽৱদৎ, হে প্ৰভো ভৱত আজ্ঞানুসাৰেণাক্ৰিযত তথাপি স্থানমস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো দাসোঽৱদৎ, হে প্রভো ভৱত আজ্ঞানুসারেণাক্রিযত তথাপি স্থানমস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဒါသော'ဝဒတ်, ဟေ ပြဘော ဘဝတ အာဇ္ဉာနုသာရေဏာကြိယတ တထာပိ သ္ထာနမသ္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO dAsO'vadat, hE prabhO bhavata AjnjAnusArENAkriyata tathApi sthAnamasti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો દાસોઽવદત્, હે પ્રભો ભવત આજ્ઞાનુસારેણાક્રિયત તથાપિ સ્થાનમસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato dAso'vadat, he prabho bhavata AjJAnusAreNAkriyata tathApi sthAnamasti| |
पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।
तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।
मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।
सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,
स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।