La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 10:18 - सत्यवेदः। Sanskrit NT in Devanagari

तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং স তান্ জগাদ, ৱিদ্যুতমিৱ স্ৱৰ্গাৎ পতন্তং শৈতানম্ অদৰ্শম্|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং স তান্ জগাদ, ৱিদ্যুতমিৱ স্ৱর্গাৎ পতন্তং শৈতানম্ অদর্শম্|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ သ တာန် ဇဂါဒ, ဝိဒျုတမိဝ သွရ္ဂာတ် ပတန္တံ ၑဲတာနမ် အဒရ္ၑမ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં સ તાન્ જગાદ, વિદ્યુતમિવ સ્વર્ગાત્ પતન્તં શૈતાનમ્ અદર્શમ્|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|

Ver Capítulo
Otras versiones



लूका 10:18
9 Referencias Cruzadas  

तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"


अधुना जगतोस्य विचार: सम्पत्स्यते, अधुनास्य जगत: पती राज्यात् च्योष्यति।


एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।


तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्


यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।


अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।


ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि।