ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।
प्रेरिता 9:37 - सत्यवेदः। Sanskrit NT in Devanagari तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ সমযে ৰুগ্না সতী প্ৰাণান্ অত্যজৎ, ততো লোকাস্তাং প্ৰক্ষাল্যোপৰিস্থপ্ৰকোষ্ঠে শাযযিৎৱাস্থাপযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ সমযে রুগ্না সতী প্রাণান্ অত্যজৎ, ততো লোকাস্তাং প্রক্ষাল্যোপরিস্থপ্রকোষ্ঠে শাযযিৎৱাস্থাপযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် သမယေ ရုဂ္နာ သတီ ပြာဏာန် အတျဇတ်, တတော လောကာသ္တာံ ပြက္ၐာလျောပရိသ္ထပြကောၐ္ဌေ ၑာယယိတွာသ္ထာပယန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAM prakSAlyOparisthaprakOSThE zAyayitvAsthApayan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ સમયે રુગ્ના સતી પ્રાણાન્ અત્યજત્, તતો લોકાસ્તાં પ્રક્ષાલ્યોપરિસ્થપ્રકોષ્ઠે શાયયિત્વાસ્થાપયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin samaye rugnA satI prANAn atyajat, tato lokAstAM prakSAlyoparisthaprakoSThe zAyayitvAsthApayan| |
ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।
तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।