प्रेरिता 13:49 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं प्रभोः कथा सर्व्वेदेशं व्याप्नोत्। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং প্ৰভোঃ কথা সৰ্ৱ্ৱেদেশং ৱ্যাপ্নোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং প্রভোঃ কথা সর্ৱ্ৱেদেশং ৱ্যাপ্নোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ပြဘေား ကထာ သရွွေဒေၑံ ဝျာပ္နောတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM prabhOH kathA sarvvEdEzaM vyApnOt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં પ્રભોઃ કથા સર્વ્વેદેશં વ્યાપ્નોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM prabhoH kathA sarvvedezaM vyApnot| |
इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।
किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।
अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।