La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रेरिता 13:49 - सत्यवेदः। Sanskrit NT in Devanagari

इत्थं प्रभोः कथा सर्व्वेदेशं व्याप्नोत्।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং প্ৰভোঃ কথা সৰ্ৱ্ৱেদেশং ৱ্যাপ্নোৎ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং প্রভোঃ কথা সর্ৱ্ৱেদেশং ৱ্যাপ্নোৎ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ ပြဘေား ကထာ သရွွေဒေၑံ ဝျာပ္နောတ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM prabhOH kathA sarvvEdEzaM vyApnOt|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં પ્રભોઃ કથા સર્વ્વેદેશં વ્યાપ્નોત્|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM prabhoH kathA sarvvedezaM vyApnot|

Ver Capítulo
Otras versiones



प्रेरिता 13:49
8 Referencias Cruzadas  

किन्तु तौ प्रस्थाय तस्मिन् कृत्स्ने देशे तस्य कीर्त्तिं प्रकाशयामासतुः।


ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः।


एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।


अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।


एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।