तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
प्रेरिता 10:32 - सत्यवेदः। Sanskrit NT in Devanagari अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যাফোনগৰং প্ৰতি লোকান্ প্ৰহিত্য তত্ৰ সমুদ্ৰতীৰে শিমোন্নাম্নঃ কস্যচিচ্চৰ্ম্মকাৰস্য গৃহে প্ৰৱাসকাৰী পিতৰনাম্না ৱিখ্যাতো যঃ শিমোন্ তমাহূाযয; ততঃ স আগত্য ৎৱাম্ উপদেক্ষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যাফোনগরং প্রতি লোকান্ প্রহিত্য তত্র সমুদ্রতীরে শিমোন্নাম্নঃ কস্যচিচ্চর্ম্মকারস্য গৃহে প্রৱাসকারী পিতরনাম্না ৱিখ্যাতো যঃ শিমোন্ তমাহূाযয; ততঃ স আগত্য ৎৱাম্ উপদেক্ষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယာဖောနဂရံ ပြတိ လောကာန် ပြဟိတျ တတြ သမုဒြတီရေ ၑိမောန္နာမ္နး ကသျစိစ္စရ္မ္မကာရသျ ဂၖဟေ ပြဝါသကာရီ ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် တမာဟူाယယ; တတး သ အာဂတျ တွာမ် ဥပဒေက္ၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યાફોનગરં પ્રતિ લોકાન્ પ્રહિત્ય તત્ર સમુદ્રતીરે શિમોન્નામ્નઃ કસ્યચિચ્ચર્મ્મકારસ્ય ગૃહે પ્રવાસકારી પિતરનામ્ના વિખ્યાતો યઃ શિમોન્ તમાહૂाયય; તતઃ સ આગત્ય ત્વામ્ ઉપદેક્ષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yAphonagaraM prati lokAn prahitya tatra samudratIre zimonnAmnaH kasyaciccarmmakArasya gRhe pravAsakArI pitaranAmnA vikhyAto yaH zimon tamAhUाyaya; tataH sa Agatya tvAm upadekSyati| |
तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?
हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।
इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।
इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;
बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।
रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।
अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।
तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।