aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|
रोमियों 8:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yato.asmaaka.m prabhunaa yii"sukhrii.s.tene"svarasya yat prema tasmaad asmaaka.m viccheda.m janayitu.m m.rtyu rjiivana.m vaa divyaduutaa vaa balavanto mukhyaduutaa vaa varttamaano vaa bhavi.syan kaalo vaa uccapada.m vaa niicapada.m vaapara.m kimapi s.r.s.tavastu Más versionesसत्यवेदः। Sanskrit NT in Devanagari यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতোঽস্মাকং প্ৰভুনা যীশুখ্ৰীষ্টেনেশ্ৱৰস্য যৎ প্ৰেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু ৰ্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱৰ্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপৰং কিমপি সৃষ্টৱস্তু সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতোঽস্মাকং প্রভুনা যীশুখ্রীষ্টেনেশ্ৱরস্য যৎ প্রেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু র্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱর্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপরং কিমপি সৃষ্টৱস্তু သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော'သ္မာကံ ပြဘုနာ ယီၑုခြီၐ္ဋေနေၑွရသျ ယတ် ပြေမ တသ္မာဒ် အသ္မာကံ ဝိစ္ဆေဒံ ဇနယိတုံ မၖတျု ရ္ဇီဝနံ ဝါ ဒိဝျဒူတာ ဝါ ဗလဝန္တော မုချဒူတာ ဝါ ဝရ္တ္တမာနော ဝါ ဘဝိၐျန် ကာလော ဝါ ဥစ္စပဒံ ဝါ နီစပဒံ ဝါပရံ ကိမပိ သၖၐ္ဋဝသ္တု satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO'smAkaM prabhunA yIzukhrISTEnEzvarasya yat prEma tasmAd asmAkaM vicchEdaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavantO mukhyadUtA vA varttamAnO vA bhaviSyan kAlO vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતોઽસ્માકં પ્રભુના યીશુખ્રીષ્ટેનેશ્વરસ્ય યત્ પ્રેમ તસ્માદ્ અસ્માકં વિચ્છેદં જનયિતું મૃત્યુ ર્જીવનં વા દિવ્યદૂતા વા બલવન્તો મુખ્યદૂતા વા વર્ત્તમાનો વા ભવિષ્યન્ કાલો વા ઉચ્ચપદં વા નીચપદં વાપરં કિમપિ સૃષ્ટવસ્તુ |
aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|
aparam asmaaka.m ka"scit nijanimitta.m praa.naan dhaarayati nijanimitta.m mriyate vaa tanna;
kintu yadi vaya.m praa.naan dhaarayaamastarhi prabhunimitta.m dhaarayaama.h, yadi ca praa.naan tyajaamastarhyapi prabhunimitta.m tyajaama.h, ataeva jiivane mara.ne vaa vaya.m prabhorevaasmahe|
kintvii"svare.na yat prati"sruta.m tat saadhayitu.m "sakyata iti ni"scita.m vij naaya d.r.dhavi"svaasa.h san ii"svarasya mahimaana.m prakaa"sayaa ncakaara|
yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|
tata.h param anto bhavi.syati tadaanii.m sa sarvva.m "saasanam adhipatitva.m paraakrama nca luptvaa svapitarii"svare raajatva.m samarpayi.syati|
vi"svaasakaara.naadeva samabhaa.si mayaa vaca.h| iti yathaa "saastre likhita.m tathaivaasmaabhirapi vi"svaasajanakam aatmaana.m praapya vi"svaasa.h kriyate tasmaacca vacaa.msi bhaa.syante|
adhipatitvapada.m "saasanapada.m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te.saa.m sarvve.saam uurddhve svarge nijadak.si.napaar"sve tam upave"sitavaan,
yata.h sarvvameva tena sas.rje si.mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d.r"syaad.r"syaani vastuuni sarvvaa.ni tenaiva tasmai ca sas.rjire|
ki nca tena raajatvakartt.rtvapadaani nistejaa.msi k.rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve.saa.m d.r.s.tigocare hrepitavaan|
tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|
ete sarvve pratij naayaa.h phalaanyapraapya kevala.m duuraat taani niriik.sya vanditvaa ca, p.rthivyaa.m vaya.m vide"sina.h pravaasina"scaasmaha iti sviik.rtya vi"svaasena praa.naan tatyaju.h|
yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|