yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|
रोमियों 8:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ii"svarasyaabhirucite.su kena do.sa aaropayi.syate? ya ii"svarastaan pu.nyavata iva ga.nayati ki.m tena? Más versionesसत्यवेदः। Sanskrit NT in Devanagari ईश्वरस्याभिरुचितेषु केन दोष आरोपयिष्यते? य ईश्वरस्तान् पुण्यवत इव गणयति किं तेन? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰস্যাভিৰুচিতেষু কেন দোষ আৰোপযিষ্যতে? য ঈশ্ৱৰস্তান্ পুণ্যৱত ইৱ গণযতি কিং তেন? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরস্যাভিরুচিতেষু কেন দোষ আরোপযিষ্যতে? য ঈশ্ৱরস্তান্ পুণ্যৱত ইৱ গণযতি কিং তেন? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရသျာဘိရုစိတေၐု ကေန ဒေါၐ အာရောပယိၐျတေ? ယ ဤၑွရသ္တာန် ပုဏျဝတ ဣဝ ဂဏယတိ ကိံ တေန? satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvarasyAbhirucitESu kEna dOSa ArOpayiSyatE? ya IzvarastAn puNyavata iva gaNayati kiM tEna? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરસ્યાભિરુચિતેષુ કેન દોષ આરોપયિષ્યતે? ય ઈશ્વરસ્તાન્ પુણ્યવત ઇવ ગણયતિ કિં તેન? |
yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|
ii"svarasya ye .abhirucitalokaa divaani"sa.m praarthayante sa bahudinaani vilambyaapi te.saa.m vivaadaan ki.m na pari.skari.syati?
varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|
ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|
ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|
tat sarvva.m nirantara.m smaraama"sca| he piyabhraatara.h, yuuyam ii"svare.naabhirucitaa lokaa iti vaya.m jaaniima.h|
anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m
piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|