yuuya.m te.saamiva maa kuruta, yasmaat yu.smaaka.m yad yat prayojana.m yaacanaata.h praageva yu.smaaka.m pitaa tat jaanaati|
रोमियों 8:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aparam ii"svaraabhimataruupe.na pavitralokaanaa.m k.rte nivedayati ya aatmaa tasyaabhipraayo.antaryyaaminaa j naayate| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ ঈশ্ৱৰাভিমতৰূপেণ পৱিত্ৰলোকানাং কৃতে নিৱেদযতি য আত্মা তস্যাভিপ্ৰাযোঽন্তৰ্য্যামিনা জ্ঞাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ ঈশ্ৱরাভিমতরূপেণ পৱিত্রলোকানাং কৃতে নিৱেদযতি য আত্মা তস্যাভিপ্রাযোঽন্তর্য্যামিনা জ্ঞাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ဤၑွရာဘိမတရူပေဏ ပဝိတြလောကာနာံ ကၖတေ နိဝေဒယတိ ယ အာတ္မာ တသျာဘိပြာယော'န္တရျျာမိနာ ဇ္ဉာယတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam IzvarAbhimatarUpENa pavitralOkAnAM kRtE nivEdayati ya AtmA tasyAbhiprAyO'ntaryyAminA jnjAyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ ઈશ્વરાભિમતરૂપેણ પવિત્રલોકાનાં કૃતે નિવેદયતિ ય આત્મા તસ્યાભિપ્રાયોઽન્તર્ય્યામિના જ્ઞાયતે| |
yuuya.m te.saamiva maa kuruta, yasmaat yu.smaaka.m yad yat prayojana.m yaacanaata.h praageva yu.smaaka.m pitaa tat jaanaati|
tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|
yathaa putre.na pitu rmahimaa prakaa"sate tadartha.m mama naama procya yat praarthayi.syadhve tat saphala.m kari.syaami|
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|
antaryyaamii"svaro yathaasmabhya.m tathaa bhinnade"siiyebhya.h pavitramaatmaana.m pradaaya vi"svaasena te.saam anta.hkara.naani pavitraa.ni k.rtvaa
apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?
"saariirikabhaavasya phala.m m.rtyu.h ki ncaatmikabhaavasya phale jiivana.m "saanti"sca|
yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|
kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|
apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|
yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|
tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|