La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




रोमियों 8:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tata aatmaapi svayam asmaaka.m durbbalataayaa.h sahaayatva.m karoti; yata.h ki.m praarthitavya.m tad boddhu.m vaya.m na "saknuma.h, kintvaspa.s.tairaarttaraavairaatmaa svayam asmannimitta.m nivedayati|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত আত্মাপি স্ৱযম্ অস্মাকং দুৰ্ব্বলতাযাঃ সহাযৎৱং কৰোতি; যতঃ কিং প্ৰাৰ্থিতৱ্যং তদ্ বোদ্ধুং ৱযং ন শক্নুমঃ, কিন্ত্ৱস্পষ্টৈৰাৰ্ত্তৰাৱৈৰাত্মা স্ৱযম্ অস্মন্নিমিত্তং নিৱেদযতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত আত্মাপি স্ৱযম্ অস্মাকং দুর্ব্বলতাযাঃ সহাযৎৱং করোতি; যতঃ কিং প্রার্থিতৱ্যং তদ্ বোদ্ধুং ৱযং ন শক্নুমঃ, কিন্ত্ৱস্পষ্টৈরার্ত্তরাৱৈরাত্মা স্ৱযম্ অস্মন্নিমিত্তং নিৱেদযতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတ အာတ္မာပိ သွယမ် အသ္မာကံ ဒုရ္ဗ္ဗလတာယား သဟာယတွံ ကရောတိ; ယတး ကိံ ပြာရ္ထိတဝျံ တဒ် ဗောဒ္ဓုံ ဝယံ န ၑက္နုမး, ကိန္တွသ္ပၐ္ဋဲရာရ္တ္တရာဝဲရာတ္မာ သွယမ် အသ္မန္နိမိတ္တံ နိဝေဒယတိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karOti; yataH kiM prArthitavyaM tad bOddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivEdayati|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત આત્માપિ સ્વયમ્ અસ્માકં દુર્બ્બલતાયાઃ સહાયત્વં કરોતિ; યતઃ કિં પ્રાર્થિતવ્યં તદ્ બોદ્ધું વયં ન શક્નુમઃ, કિન્ત્વસ્પષ્ટૈરાર્ત્તરાવૈરાત્મા સ્વયમ્ અસ્મન્નિમિત્તં નિવેદયતિ|

Ver Capítulo
Otras versiones



रोमियों 8:26
33 Referencias Cruzadas  

yasmaat tadaa yo vak.syati sa na yuuya.m kintu yu.smaakamantarastha.h pitraatmaa|


yii"su.h pratyuvaaca, yuvaabhyaa.m yad yaacyate, tanna budhyate, aha.m yena ka.msena paasyaami yuvaabhyaa.m ki.m tena paatu.m "sakyate? aha nca yena majjenena majji.sye, yuvaabhyaa.m ki.m tena majjayitu.m "sakyate? te jagadu.h "sakyate|


pa"scaat sotyanta.m yaatanayaa vyaakulo bhuutvaa punard.r.dha.m praarthayaa ncakre, tasmaad b.rhaccho.nitabindava iva tasya svedabindava.h p.rthivyaa.m patitumaarebhire|


tato mayaa pitu.h samiipe praarthite pitaa nirantara.m yu.smaabhi.h saarddha.m sthaatum itarameka.m sahaayam arthaat satyamayam aatmaana.m yu.smaaka.m nika.ta.m pre.sayi.syati|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


haa haa yo.aha.m durbhaagyo manujasta.m maam etasmaan m.rtaacchariiraat ko nistaarayi.syati?


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


yato hetoretasmin ve"smani ti.s.thanto vaya.m ta.m svargiiya.m vaasa.m paridhaatum aakaa"nk.syamaa.naa ni.h"svasaama.h|


etasmin duu.sye ti.s.thanato vaya.m kli"syamaanaa ni.h"svasaama.h, yato vaya.m vaasa.m tyaktum icchaamastannahi kintu ta.m dvitiiya.m vaasa.m paridhaatum icchaama.h, yatastathaa k.rte jiivanena martya.m grasi.syate|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


sa caaj naanaa.m bhraantaanaa nca lokaanaa.m du.hkhena du.hkhii bhavitu.m "saknoti, yato heto.h sa svayamapi daurbbalyave.s.tito bhavati|


yuuya.m praarthayadhve kintu na labhadhve yato heto.h svasukhabhoge.su vyayaartha.m ku praarthayadhve|