La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




रोमियों 8:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

yad apratyak.sa.m tasya pratyaa"saa.m yadi vaya.m kurvviimahi tarhi dhairyyam avalambya pratiik.saamahe|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यद् अप्रत्यक्षं तस्य प्रत्याशां यदि वयं कुर्व्वीमहि तर्हि धैर्य्यम् अवलम्ब्य प्रतीक्षामहे।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদ্ অপ্ৰত্যক্ষং তস্য প্ৰত্যাশাং যদি ৱযং কুৰ্ৱ্ৱীমহি তৰ্হি ধৈৰ্য্যম্ অৱলম্ব্য প্ৰতীক্ষামহে|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদ্ অপ্রত্যক্ষং তস্য প্রত্যাশাং যদি ৱযং কুর্ৱ্ৱীমহি তর্হি ধৈর্য্যম্ অৱলম্ব্য প্রতীক্ষামহে|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒ် အပြတျက္ၐံ တသျ ပြတျာၑာံ ယဒိ ဝယံ ကုရွွီမဟိ တရှိ ဓဲရျျမ် အဝလမ္ဗျ ပြတီက္ၐာမဟေ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahE|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદ્ અપ્રત્યક્ષં તસ્ય પ્રત્યાશાં યદિ વયં કુર્વ્વીમહિ તર્હિ ધૈર્ય્યમ્ અવલમ્બ્ય પ્રતીક્ષામહે|

Ver Capítulo
Otras versiones



रोमियों 8:25
26 Referencias Cruzadas  

tasmaadeva dhairyyamavalambya svasvapraa.naan rak.sata|


kintu ye "srutvaa saralai.h "suddhai"scaanta.hkara.nai.h kathaa.m g.rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam.rtsvaruupaa.h|


apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|


yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur.naa.m sahi.s.nutaa.m titik.saa ncaacaritu.m "sak.syatha taad.r"sena puur.nabalena yad balavanto bhaveta,


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


ii"svarasya premni khrii.s.tasya sahi.s.nutaayaa nca prabhu.h svaya.m yu.smaakam anta.hkara.naani vinayatu|


yato yuuya.m yene"svarasyecchaa.m paalayitvaa pratij naayaa.h phala.m labhadhva.m tadartha.m yu.smaabhi rdhairyyaavalambana.m karttavya.m|


ata.h "sithilaa na bhavata kintu ye vi"svaasena sahi.s.nutayaa ca pratij naanaa.m phalaadhikaari.no jaataaste.saam anugaamino bhavata|


anena prakaare.na sa sahi.s.nutaa.m vidhaaya tasyaa.h pratyaa"saayaa.h phala.m labdhavaan|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|


ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te.saa.m pavitralokaanaa.m sahi.s.nutayaatra prakaa"sitavya.m|