रोमियों 8:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ প্ৰাণিগণ ঈশ্ৱৰস্য সন্তানানাং ৱিভৱপ্ৰাপ্তিম্ আকাঙ্ক্ষন্ নিতান্তম্ অপেক্ষতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ প্রাণিগণ ঈশ্ৱরস্য সন্তানানাং ৱিভৱপ্রাপ্তিম্ আকাঙ্ক্ষন্ নিতান্তম্ অপেক্ষতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ပြာဏိဂဏ ဤၑွရသျ သန္တာနာနာံ ဝိဘဝပြာပ္တိမ် အာကာင်္က္ၐန် နိတာန္တမ် အပေက္ၐတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAgkSan nitAntam apEkSatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ પ્રાણિગણ ઈશ્વરસ્ય સન્તાનાનાં વિભવપ્રાપ્તિમ્ આકાઙ્ક્ષન્ નિતાન્તમ્ અપેક્ષતે| |
tathaapi ye ye tamag.rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|
kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|
yato yaavanto lokaa ii"svarasyaatmanaak.r.syante te sarvva ii"svarasya santaanaa bhavanti|
apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi.h saarddha.m pramaa.na.m dadaati|
kintvasmaasu yo bhaaviivibhava.h prakaa"si.syate tasya samiipe varttamaanakaaliina.m du.hkhamaha.m t.r.naaya manye|
kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|
yuuya.m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|
tato.asmatprabho ryii"sukhrii.s.tasya punaraagamana.m pratiik.samaa.naanaa.m yu.smaaka.m kasyaapi varasyaabhaavo na bhavati|
aparam asmaaka.m prabho ryii"sukhrii.s.tasya divase yuuya.m yannirddo.saa bhaveta tadartha.m saeva yaavadanta.m yu.smaan susthiraan kari.syati|
yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|
tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|
asmaaka.m jiivanasvaruupa.h khrii.s.to yadaa prakaa"si.syate tadaa tena saarddha.m yuuyamapi vibhavena prakaa"si.syadhve|
sa ekak.rtva.h "sabdo ni"scalavi.sayaa.naa.m sthitaye nirmmitaanaamiva ca ncalavastuunaa.m sthaanaantariikara.na.m prakaa"sayati|
ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|
yato vahninaa yasya pariik.saa bhavati tasmaat na"svarasuvar.naadapi bahumuulya.m yu.smaaka.m vi"svaasaruupa.m yat pariik.sita.m svar.na.m tena yii"sukhrii.s.tasyaagamanasamaye pra"sa.msaayaa.h samaadarasya gauravasya ca yogyataa praaptavyaa|
pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|
he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|
yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|