anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|
रोमियों 8:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ ৱযং যদি সন্তানাস্তৰ্হ্যধিকাৰিণঃ, অৰ্থাদ্ ঈশ্ৱৰস্য স্ৱত্ত্ৱাধিকাৰিণঃ খ্ৰীষ্টেন সহাধিকাৰিণশ্চ ভৱামঃ; অপৰং তেন সাৰ্দ্ধং যদি দুঃখভাগিনো ভৱামস্তৰ্হি তস্য ৱিভৱস্যাপি ভাগিনো ভৱিষ্যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ ৱযং যদি সন্তানাস্তর্হ্যধিকারিণঃ, অর্থাদ্ ঈশ্ৱরস্য স্ৱত্ত্ৱাধিকারিণঃ খ্রীষ্টেন সহাধিকারিণশ্চ ভৱামঃ; অপরং তেন সার্দ্ধং যদি দুঃখভাগিনো ভৱামস্তর্হি তস্য ৱিভৱস্যাপি ভাগিনো ভৱিষ্যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ဝယံ ယဒိ သန္တာနာသ္တရှျဓိကာရိဏး, အရ္ထာဒ် ဤၑွရသျ သွတ္တွာဓိကာရိဏး ခြီၐ္ဋေန သဟာဓိကာရိဏၑ္စ ဘဝါမး; အပရံ တေန သာရ္ဒ္ဓံ ယဒိ ဒုးခဘာဂိနော ဘဝါမသ္တရှိ တသျ ဝိဘဝသျာပိ ဘာဂိနော ဘဝိၐျာမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ વયં યદિ સન્તાનાસ્તર્હ્યધિકારિણઃ, અર્થાદ્ ઈશ્વરસ્ય સ્વત્ત્વાધિકારિણઃ ખ્રીષ્ટેન સહાધિકારિણશ્ચ ભવામઃ; અપરં તેન સાર્દ્ધં યદિ દુઃખભાગિનો ભવામસ્તર્હિ તસ્ય વિભવસ્યાપિ ભાગિનો ભવિષ્યામઃ| |
anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|
tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|
he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|
he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|
bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|
idaanii.m he bhraataro yu.smaaka.m ni.s.thaa.m janayitu.m pavitriik.rtalokaanaa.m madhye.adhikaara nca daatu.m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu.smaan samaarpayam|
yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|
yata ekasya janasya paapakarmmatastenaikena yadi mara.nasya raajatva.m jaata.m tarhi ye janaa anugrahasya baahulya.m pu.nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii.s.tena, jiivane raajatvam ava"sya.m kari.syanti|
yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|
tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|
yata.h khrii.s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya.m khrii.s.tena bahusaantvanaa.dhyaa api bhavaama.h|
yadi vaa vaya.m saantvanaa.m labhaamahe tarhi yu.smaaka.m saantvanaaparitraa.nayo.h k.rte taamapi labhaamahe| yato yuuya.m yaad.rg du.hkhaanaa.m bhaagino.abhavata taad.rk saantvanaayaa api bhaagino bhavi.syatheti vaya.m jaaniima.h|
ki nca yuuya.m yadi khrii.s.tasya bhavatha tarhi sutaraam ibraahiima.h santaanaa.h pratij nayaa sampadadhikaari.na"scaadhve|
ata idaanii.m yuuya.m na daasaa.h kintu.h santaanaa eva tasmaat santaanatvaacca khrii.s.tene"svariiyasampadadhikaari.no.apyaadhve|
arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,
yato yena yu.smaabhi.h khrii.s.te kevalavi"svaasa.h kriyate tannahi kintu tasya k.rte kle"so.api sahyate taad.r"so vara.h khrii.s.tasyaanurodhaad yu.smaabhi.h praapi,
yato hetoraha.m khrii.s.ta.m tasya punarutthite rgu.na.m tasya du.hkhaanaa.m bhaagitva nca j naatvaa tasya m.rtyoraak.rti nca g.rhiitvaa
tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|
ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|
ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?
sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|
ityasmin ii"svara.h pratij naayaa.h phalaadhikaari.na.h sviiyamantra.naayaa amoghataa.m baahulyato dar"sayitumicchan "sapathena svapratij naa.m sthiriik.rtavaan|
he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|
.ak.sayani.skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti.h svarge .asmaaka.m k.rte sa ncitaa ti.s.thati,
kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|
yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|
aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|