रोमियों 8:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi.h saarddha.m pramaa.na.m dadaati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ ৱযম্ ঈশ্ৱৰস্য সন্তানা এতস্মিন্ পৱিত্ৰ আত্মা স্ৱযম্ অস্মাকম্ আত্মাভিঃ সাৰ্দ্ধং প্ৰমাণং দদাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ ৱযম্ ঈশ্ৱরস্য সন্তানা এতস্মিন্ পৱিত্র আত্মা স্ৱযম্ অস্মাকম্ আত্মাভিঃ সার্দ্ধং প্রমাণং দদাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ဝယမ် ဤၑွရသျ သန္တာနာ ဧတသ္မိန် ပဝိတြ အာတ္မာ သွယမ် အသ္မာကမ် အာတ္မာဘိး သာရ္ဒ္ဓံ ပြမာဏံ ဒဒါတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ વયમ્ ઈશ્વરસ્ય સન્તાના એતસ્મિન્ પવિત્ર આત્મા સ્વયમ્ અસ્માકમ્ આત્માભિઃ સાર્દ્ધં પ્રમાણં દદાતિ| |
te puna rna mriyante kintu "sma"saanaadutthaapitaa.h santa ii"svarasya santaanaa.h svargiiyaduutaanaa.m sad.r"saa"sca bhavanti|
tathaapi ye ye tamag.rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|
etasmin vayamapi saak.si.na aasmahe, tat kevala.m nahi, ii"svara aaj naagraahibhyo ya.m pavitram aatmana.m dattavaan sopi saak.syasti|
yato yaavanto lokaa ii"svarasyaatmanaak.r.syante te sarvva ii"svarasya santaanaa bhavanti|
yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate|
kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|
tata aatmaapi svayam asmaaka.m durbbalataayaa.h sahaayatva.m karoti; yata.h ki.m praarthitavya.m tad boddhu.m vaya.m na "saknuma.h, kintvaspa.s.tairaarttaraavairaatmaa svayam asmannimitta.m nivedayati|
yuuya.m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|
arthaat "saariirikasa.msargaat jaataa.h santaanaa yaavantastaavanta eve"svarasya santaanaa na bhavanti kintu prati"srava.naad ye jaayante taeve"svarava.m"so ga.nyate|
apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|
sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|
etadartha.m vaya.m yena s.r.s.taa.h sa ii"svara eva sa caasmabhya.m satya"nkaarasya pa.nasvaruupam aatmaana.m dattavaan|
yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|
yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|
yuuyamapi satya.m vaakyam arthato yu.smatparitraa.nasya susa.mvaada.m ni"samya tasminneva khrii.s.te vi"svasitavanta.h pratij naatena pavitre.naatmanaa mudrayevaa"nkitaa"sca|
apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|
pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|
ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|
he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|
asmabhya.m tena svakiiyaatmano.m.a"so datta ityanena vaya.m yat tasmin ti.s.thaama.h sa ca yad asmaasu ti.s.thatiiti jaaniima.h|
ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak.sya.m dhaarayati; ii"svare yo na vi"svasiti sa tam an.rtavaadina.m karoti yata ii"svara.h svaputramadhi yat saak.sya.m dattavaan tasmin sa na vi"svasiti|
yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|