tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|
रोमियों 8:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yadi khrii.s.to yu.smaan adhiti.s.thati tarhi paapam uddi"sya "sariira.m m.rta.m kintu pu.nyamuddi"syaatmaa jiivati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি খ্ৰীষ্টো যুষ্মান্ অধিতিষ্ঠতি তৰ্হি পাপম্ উদ্দিশ্য শৰীৰং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি খ্রীষ্টো যুষ্মান্ অধিতিষ্ঠতি তর্হি পাপম্ উদ্দিশ্য শরীরং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ခြီၐ္ဋော ယုၐ္မာန် အဓိတိၐ္ဌတိ တရှိ ပါပမ် ဥဒ္ဒိၑျ ၑရီရံ မၖတံ ကိန္တု ပုဏျမုဒ္ဒိၑျာတ္မာ ဇီဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ ખ્રીષ્ટો યુષ્માન્ અધિતિષ્ઠતિ તર્હિ પાપમ્ ઉદ્દિશ્ય શરીરં મૃતં કિન્તુ પુણ્યમુદ્દિશ્યાત્મા જીવતિ| |
tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|
aha.m draak.saalataasvaruupo yuuya nca "saakhaasvaruupo.h; yo jano mayi ti.s.thati yatra caaha.m ti.s.thaami, sa pracuuraphalai.h phalavaan bhavati, kintu maa.m vinaa yuuya.m kimapi karttu.m na "saknutha|
tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|
kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|
yo mamaami.sa.m svaadati mama sudhira nca pivati sonantaayu.h praapnoti tata.h "se.se.ahni tamaham utthaapayi.syaami|
yo jano madiiya.m palala.m svaadati madiiya.m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami|
tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|
tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|
m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|
tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|
ato yuuya.m vi"svaasayuktaa aadhve na veti j naatumaatmapariik.saa.m kurudhva.m svaanevaanusandhatta| yii"su.h khrii.s.to yu.smanmadhye vidyate svaanadhi tat ki.m na pratijaaniitha? tasmin avidyamaane yuuya.m ni.spramaa.naa bhavatha|
yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|
yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|
khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|
khrii.s.tastu vi"svaasena yu.smaaka.m h.rdaye.su nivasatu| prema.ni yu.smaaka.m baddhamuulatva.m susthiratva nca bhavatu|
dvaabhyaam aha.m sampii.dye, dehavaasatyajanaaya khrii.s.tena sahavaasaaya ca mamaabhilaa.so bhavati yatastat sarvvottama.m|
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|
yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|
yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|
svarge likhitaanaa.m prathamajaataanaam utsava.h samiti"sca sarvve.saa.m vicaaraadhipatirii"svara.h siddhiik.rtadhaarmmikaanaam aatmaano
apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|