yadi yuuyam anye.saam aparaadhaan k.samadhve tarhi yu.smaaka.m svargasthapitaapi yu.smaan k.sami.syate;
रोमियों 5:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aparam ekasya janasya paapakarmma yaad.rk phalayukta.m daanakarmma taad.rk na bhavati yato vicaarakarmmaika.m paapam aarabhya da.n.dajanaka.m babhuuva, kintu daanakarmma bahupaapaanyaarabhya pu.nyajanaka.m babhuuva| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ একস্য জনস্য পাপকৰ্ম্ম যাদৃক্ ফলযুক্তং দানকৰ্ম্ম তাদৃক্ ন ভৱতি যতো ৱিচাৰকৰ্ম্মৈকং পাপম্ আৰভ্য দণ্ডজনকং বভূৱ, কিন্তু দানকৰ্ম্ম বহুপাপান্যাৰভ্য পুণ্যজনকং বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ একস্য জনস্য পাপকর্ম্ম যাদৃক্ ফলযুক্তং দানকর্ম্ম তাদৃক্ ন ভৱতি যতো ৱিচারকর্ম্মৈকং পাপম্ আরভ্য দণ্ডজনকং বভূৱ, কিন্তু দানকর্ম্ম বহুপাপান্যারভ্য পুণ্যজনকং বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ဧကသျ ဇနသျ ပါပကရ္မ္မ ယာဒၖက် ဖလယုက္တံ ဒါနကရ္မ္မ တာဒၖက် န ဘဝတိ ယတော ဝိစာရကရ္မ္မဲကံ ပါပမ် အာရဘျ ဒဏ္ဍဇနကံ ဗဘူဝ, ကိန္တု ဒါနကရ္မ္မ ဗဟုပါပါနျာရဘျ ပုဏျဇနကံ ဗဘူဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam Ekasya janasya pApakarmma yAdRk phalayuktaM dAnakarmma tAdRk na bhavati yatO vicArakarmmaikaM pApam Arabhya daNPajanakaM babhUva, kintu dAnakarmma bahupApAnyArabhya puNyajanakaM babhUva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ એકસ્ય જનસ્ય પાપકર્મ્મ યાદૃક્ ફલયુક્તં દાનકર્મ્મ તાદૃક્ ન ભવતિ યતો વિચારકર્મ્મૈકં પાપમ્ આરભ્ય દણ્ડજનકં બભૂવ, કિન્તુ દાનકર્મ્મ બહુપાપાન્યારભ્ય પુણ્યજનકં બભૂવ| |
yadi yuuyam anye.saam aparaadhaan k.samadhve tarhi yu.smaaka.m svargasthapitaapi yu.smaan k.sami.syate;
ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|
kintu yadaasmaaka.m vicaaro bhavati tadaa vaya.m jagato janai.h sama.m yad da.n.da.m na labhaamahe tadartha.m prabhunaa "saasti.m bhu.mjmahe|
yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"
yato ya.h ka"scit k.rtsnaa.m vyavasthaa.m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve.saam aparaadhii bhavati|