apara.m t.rtiiyaduutena tuuryyaa.m vaaditaayaa.m diipa iva jvalantii ekaa mahatii taaraa gaga.naat nipatya nadiinaa.m jalaprasrava.naanaa ncoparyyaavatiir.naa|
प्रकाशितवाक्य 9:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani| Más versionesसत्यवेदः। Sanskrit NT in Devanagari एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৈস্ত্ৰিভি ৰ্দণ্ডৈৰৰ্থতস্তেষাং মুখেভ্যো নিৰ্গচ্ছদ্ভি ৰ্ৱহ্নিধূমগন্ধকৈ ৰ্মানুষাণাং তুতীযাংশো ঽঘানি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতৈস্ত্রিভি র্দণ্ডৈরর্থতস্তেষাং মুখেভ্যো নির্গচ্ছদ্ভি র্ৱহ্নিধূমগন্ধকৈ র্মানুষাণাং তুতীযাংশো ঽঘানি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတဲသ္တြိဘိ ရ္ဒဏ္ဍဲရရ္ထတသ္တေၐာံ မုခေဘျော နိရ္ဂစ္ဆဒ္ဘိ ရွဟ္နိဓူမဂန္ဓကဲ ရ္မာနုၐာဏာံ တုတီယာံၑော 'ဃာနိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etaistribhi rdaNPairarthatastESAM mukhEbhyO nirgacchadbhi rvahnidhUmagandhakai rmAnuSANAM tutIyAMzO 'ghAni| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતૈસ્ત્રિભિ ર્દણ્ડૈરર્થતસ્તેષાં મુખેભ્યો નિર્ગચ્છદ્ભિ ર્વહ્નિધૂમગન્ધકૈ ર્માનુષાણાં તુતીયાંશો ઽઘાનિ| |
apara.m t.rtiiyaduutena tuuryyaa.m vaaditaayaa.m diipa iva jvalantii ekaa mahatii taaraa gaga.naat nipatya nadiinaa.m jalaprasrava.naanaa ncoparyyaavatiir.naa|
tasyaastaaraayaa naama naagadamanakamiti, tena toyaanaa.m t.rtiiyaa.m"se naagadamanakiibhuute toyaanaa.m tiktatvaat bahavo maanavaa m.rtaa.h|
apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|
prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|
anantara.m dvitiiyaduutena tuuryyaa.m vaaditaayaa.m vahninaa prajvalito mahaaparvvata.h saagare nik.siptastena saagarasya t.rtiiyaa.m"so raktiibhuuta.h
saagare sthitaanaa.m sapraa.naanaa.m s.r.s.tavastuunaa.m t.rtiiyaa.m"so m.rta.h, ar.navayaanaanaam api t.rtiiyaa.m"so na.s.ta.h|
tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|
mayaa ye .a"svaa a"svaarohi.na"sca d.r.s.taasta etaad.r"saa.h, te.saa.m vahnisvaruupaa.ni niilaprastarasvaruupaa.ni gandhakasvaruupaa.ni ca varmmaa.nyaasan, vaajinaa nca si.mhamuurddhasad.r"saa muurddhaana.h, te.saa.m mukhebhyo vahnidhuumagandhakaa nirgacchanti|
te.saa.m vaajinaa.m bala.m mukhe.su laa"nguule.su ca sthita.m, yataste.saa.m laa"nguulaani sarpaakaaraa.ni mastakavi"si.s.taani ca taireva te hi.msanti|