La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 9:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tata.h para.m .sa.s.thaduutena tuuryyaa.m vaaditaayaam ii"svarasyaantike sthitaayaa.h suvar.navedyaa"scatu"scuu.daata.h kasyacid ravo mayaa"sraavi|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं षष्ठदूतेन तूर्य्यां वादितायाम् ईश्वरस्यान्तिके स्थितायाः सुवर्णवेद्याश्चतुश्चूडातः कस्यचिद् रवो मयाश्रावि।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং ষষ্ঠদূতেন তূৰ্য্যাং ৱাদিতাযাম্ ঈশ্ৱৰস্যান্তিকে স্থিতাযাঃ সুৱৰ্ণৱেদ্যাশ্চতুশ্চূডাতঃ কস্যচিদ্ ৰৱো মযাশ্ৰাৱি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং ষষ্ঠদূতেন তূর্য্যাং ৱাদিতাযাম্ ঈশ্ৱরস্যান্তিকে স্থিতাযাঃ সুৱর্ণৱেদ্যাশ্চতুশ্চূডাতঃ কস্যচিদ্ রৱো মযাশ্রাৱি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ၐၐ္ဌဒူတေန တူရျျာံ ဝါဒိတာယာမ် ဤၑွရသျာန္တိကေ သ္ထိတာယား သုဝရ္ဏဝေဒျာၑ္စတုၑ္စူဍာတး ကသျစိဒ် ရဝေါ မယာၑြာဝိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM SaSThadUtEna tUryyAM vAditAyAm IzvarasyAntikE sthitAyAH suvarNavEdyAzcatuzcUPAtaH kasyacid ravO mayAzrAvi|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં ષષ્ઠદૂતેન તૂર્ય્યાં વાદિતાયામ્ ઈશ્વરસ્યાન્તિકે સ્થિતાયાઃ સુવર્ણવેદ્યાશ્ચતુશ્ચૂડાતઃ કસ્યચિદ્ રવો મયાશ્રાવિ|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 9:13
7 Referencias Cruzadas  

apara nce"svariiyaparivaarasyaadhyak.sa eko mahaayaajako.asmaakamasti|


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|