vaa a.n.de yaacite tasmai v.r"scika.m dadaati yu.smaaka.m madhye ka etaad.r"sa.h pitaaste?
प्रकाशितवाक्य 9:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script v.r"scikaanaamiva te.saa.m laa"nguulaani santi, te.su laa"nguule.su ka.n.takaani vidyante, apara.m pa nca maasaan yaavat maanavaanaa.m hi.msanaaya te saamarthyapraaptaa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱৃশ্চিকানামিৱ তেষাং লাঙ্গূলানি সন্তি, তেষু লাঙ্গূলেষু কণ্টকানি ৱিদ্যন্তে, অপৰং পঞ্চ মাসান্ যাৱৎ মানৱানাং হিংসনায তে সামৰ্থ্যপ্ৰাপ্তাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱৃশ্চিকানামিৱ তেষাং লাঙ্গূলানি সন্তি, তেষু লাঙ্গূলেষু কণ্টকানি ৱিদ্যন্তে, অপরং পঞ্চ মাসান্ যাৱৎ মানৱানাং হিংসনায তে সামর্থ্যপ্রাপ্তাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝၖၑ္စိကာနာမိဝ တေၐာံ လာင်္ဂူလာနိ သန္တိ, တေၐု လာင်္ဂူလေၐု ကဏ္ဋကာနိ ဝိဒျန္တေ, အပရံ ပဉ္စ မာသာန် ယာဝတ် မာနဝါနာံ ဟိံသနာယ တေ သာမရ္ထျပြာပ္တား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vRzcikAnAmiva tESAM lAggUlAni santi, tESu lAggUlESu kaNTakAni vidyantE, aparaM panjca mAsAn yAvat mAnavAnAM hiMsanAya tE sAmarthyaprAptAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વૃશ્ચિકાનામિવ તેષાં લાઙ્ગૂલાનિ સન્તિ, તેષુ લાઙ્ગૂલેષુ કણ્ટકાનિ વિદ્યન્તે, અપરં પઞ્ચ માસાન્ યાવત્ માનવાનાં હિંસનાય તે સામર્થ્યપ્રાપ્તાઃ| |
vaa a.n.de yaacite tasmai v.r"scika.m dadaati yu.smaaka.m madhye ka etaad.r"sa.h pitaaste?
te.saa.m vaajinaa.m bala.m mukhe.su laa"nguule.su ca sthita.m, yataste.saa.m laa"nguulaani sarpaakaaraa.ni mastakavi"si.s.taani ca taireva te hi.msanti|
tasmaad dhuumaat pata"nge.su p.rthivyaa.m nirgate.su naralokasthav.r"scikavat bala.m tebhyo.adaayi|
parantu te.saa.m badhaaya nahi kevala.m pa nca maasaan yaavat yaatanaadaanaaya tebhya.h saamarthyamadaayi| v.r"scikena da.s.tasya maanavasya yaad.r"sii yaatanaa jaayate tairapi taad.r"sii yaatanaa pradiiyate|