प्रकाशितवाक्य 8:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tatastasya duutasya karaat pavitralokaanaa.m praarthanaabhi.h sa.myuktadhuupaanaa.m dhuuma ii"svarasya samak.sa.m udati.s.that| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततस्तस्य दूतस्य करात् पवित्रलोकानां प्रार्थनाभिः संयुक्तधूपानां धूम ईश्वरस्य समक्षं उदतिष्ठत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তস্য দূতস্য কৰাৎ পৱিত্ৰলোকানাং প্ৰাৰ্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱৰস্য সমক্ষং উদতিষ্ঠৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তস্য দূতস্য করাৎ পৱিত্রলোকানাং প্রার্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱরস্য সমক্ষং উদতিষ্ঠৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တသျ ဒူတသျ ကရာတ် ပဝိတြလောကာနာံ ပြာရ္ထနာဘိး သံယုက္တဓူပါနာံ ဓူမ ဤၑွရသျ သမက္ၐံ ဥဒတိၐ္ဌတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તસ્ય દૂતસ્ય કરાત્ પવિત્રલોકાનાં પ્રાર્થનાભિઃ સંયુક્તધૂપાનાં ધૂમ ઈશ્વરસ્ય સમક્ષં ઉદતિષ્ઠત્| |
kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|
anantaram ii"svarasya teja.hprabhaavakaara.naat mandira.m dhuumena paripuur.na.m tasmaat tai.h saptaduutai.h saptada.n.daanaa.m samaapti.m yaavat mandira.m kenaapi prave.s.tu.m naa"sakyata|
tata.h param anya eko duuta aagata.h sa svar.nadhuupaadhaara.m g.rhiitvaa vedimupaati.s.that sa ca yat si.mhaasanasyaantike sthitaayaa.h suvar.navedyaa upari sarvve.saa.m pavitralokaanaa.m praarthanaasu dhuupaan yojayet tadartha.m pracuradhuupaastasmai dattaa.h|