प्रकाशितवाक्य 8:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरम् अहम् ईश्वरस्यान्तिके तिष्ठतः सप्तदूतान् अपश्यं तेभ्यः सप्ततूर्य्योऽदीयन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ অহম্ ঈশ্ৱৰস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূৰ্য্যোঽদীযন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ অহম্ ঈশ্ৱরস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূর্য্যোঽদীযন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် အဟမ် ဤၑွရသျာန္တိကေ တိၐ္ဌတး သပ္တဒူတာန် အပၑျံ တေဘျး သပ္တတူရျျော'ဒီယန္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ અહમ્ ઈશ્વરસ્યાન્તિકે તિષ્ઠતઃ સપ્તદૂતાન્ અપશ્યં તેભ્યઃ સપ્તતૂર્ય્યોઽદીયન્ત| |
tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|
tato duuta.h pratyuvaaca pa"sye"svarasya saak.saadvarttii jibraayelnaamaa duutoha.m tvayaa saha kathaa.m gaditu.m tubhyamimaa.m "subhavaarttaa.m daatu nca pre.sita.h|
yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|
sarvvairasmaabhi rmahaanidraa na gami.syate kintvantimadine tuuryyaa.m vaaditaayaam ekasmin vipale nimi.saikamadhye sarvvai ruupaantara.m gami.syate, yatastuurii vaadi.syate, m.rtalokaa"scaak.sayiibhuutaa utthaasyanti vaya nca ruupaantara.m gami.syaama.h|
yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|
yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti
anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||
tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|
tata.h para.m mandiraat taan saptaduutaan sambhaa.samaa.na e.sa mahaaravo mayaa"sraavi, yuuya.m gatvaa tebhya.h saptaka.msebhya ii"svarasya krodha.m p.rthivyaa.m sraavayata|
tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|
tata.h para.m saptatuurii rdhaarayanta.h saptaduutaastuurii rvaadayitum udyataa abhavan|
tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|