La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 8:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अपरम् अहम् ईश्वरस्यान्तिके तिष्ठतः सप्तदूतान् अपश्यं तेभ्यः सप्ततूर्य्योऽदीयन्त।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰম্ অহম্ ঈশ্ৱৰস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূৰ্য্যোঽদীযন্ত|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরম্ অহম্ ঈশ্ৱরস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূর্য্যোঽদীযন্ত|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရမ် အဟမ် ဤၑွရသျာန္တိကေ တိၐ္ဌတး သပ္တဒူတာန် အပၑျံ တေဘျး သပ္တတူရျျော'ဒီယန္တ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરમ્ અહમ્ ઈશ્વરસ્યાન્તિકે તિષ્ઠતઃ સપ્તદૂતાન્ અપશ્યં તેભ્યઃ સપ્તતૂર્ય્યોઽદીયન્ત|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 8:2
18 Referencias Cruzadas  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|


tato duuta.h pratyuvaaca pa"sye"svarasya saak.saadvarttii jibraayelnaamaa duutoha.m tvayaa saha kathaa.m gaditu.m tubhyamimaa.m "subhavaarttaa.m daatu nca pre.sita.h|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


sarvvairasmaabhi rmahaanidraa na gami.syate kintvantimadine tuuryyaa.m vaaditaayaam ekasmin vipale nimi.saikamadhye sarvvai ruupaantara.m gami.syate, yatastuurii vaadi.syate, m.rtalokaa"scaak.sayiibhuutaa utthaasyanti vaya nca ruupaantara.m gami.syaama.h|


yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|


tata.h para.m mandiraat taan saptaduutaan sambhaa.samaa.na e.sa mahaaravo mayaa"sraavi, yuuya.m gatvaa tebhya.h saptaka.msebhya ii"svarasya krodha.m p.rthivyaa.m sraavayata|


tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|


tata.h para.m saptatuurii rdhaarayanta.h saptaduutaastuurii rvaadayitum udyataa abhavan|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|