yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,
प्रकाशितवाक्य 8:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasyaastaaraayaa naama naagadamanakamiti, tena toyaanaa.m t.rtiiyaa.m"se naagadamanakiibhuute toyaanaa.m tiktatvaat bahavo maanavaa m.rtaa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्यास्ताराया नाम नागदमनकमिति, तेन तोयानां तृतीयांशे नागदमनकीभूते तोयानां तिक्तत्वात् बहवो मानवा मृताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্যাস্তাৰাযা নাম নাগদমনকমিতি, তেন তোযানাং তৃতীযাংশে নাগদমনকীভূতে তোযানাং তিক্তৎৱাৎ বহৱো মানৱা মৃতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্যাস্তারাযা নাম নাগদমনকমিতি, তেন তোযানাং তৃতীযাংশে নাগদমনকীভূতে তোযানাং তিক্তৎৱাৎ বহৱো মানৱা মৃতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျာသ္တာရာယာ နာမ နာဂဒမနကမိတိ, တေန တောယာနာံ တၖတီယာံၑေ နာဂဒမနကီဘူတေ တောယာနာံ တိက္တတွာတ် ဗဟဝေါ မာနဝါ မၖတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasyAstArAyA nAma nAgadamanakamiti, tEna tOyAnAM tRtIyAMzE nAgadamanakIbhUtE tOyAnAM tiktatvAt bahavO mAnavA mRtAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્યાસ્તારાયા નામ નાગદમનકમિતિ, તેન તોયાનાં તૃતીયાંશે નાગદમનકીભૂતે તોયાનાં તિક્તત્વાત્ બહવો માનવા મૃતાઃ| |
yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,
sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|
prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|
tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|
etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|