La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 8:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

apara.m t.rtiiyaduutena tuuryyaa.m vaaditaayaa.m diipa iva jvalantii ekaa mahatii taaraa gaga.naat nipatya nadiinaa.m jalaprasrava.naanaa ncoparyyaavatiir.naa|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং তৃতীযদূতেন তূৰ্য্যাং ৱাদিতাযাং দীপ ইৱ জ্ৱলন্তী একা মহতী তাৰা গগণাৎ নিপত্য নদীনাং জলপ্ৰস্ৰৱণানাঞ্চোপৰ্য্যাৱতীৰ্ণা|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং তৃতীযদূতেন তূর্য্যাং ৱাদিতাযাং দীপ ইৱ জ্ৱলন্তী একা মহতী তারা গগণাৎ নিপত্য নদীনাং জলপ্রস্রৱণানাঞ্চোপর্য্যাৱতীর্ণা|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ တၖတီယဒူတေန တူရျျာံ ဝါဒိတာယာံ ဒီပ ဣဝ ဇွလန္တီ ဧကာ မဟတီ တာရာ ဂဂဏာတ် နိပတျ နဒီနာံ ဇလပြသြဝဏာနာဉ္စောပရျျာဝတီရ္ဏာ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM tRtIyadUtEna tUryyAM vAditAyAM dIpa iva jvalantI EkA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAnjcOparyyAvatIrNA|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં તૃતીયદૂતેન તૂર્ય્યાં વાદિતાયાં દીપ ઇવ જ્વલન્તી એકા મહતી તારા ગગણાત્ નિપત્ય નદીનાં જલપ્રસ્રવણાનાઞ્ચોપર્ય્યાવતીર્ણા|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 8:10
21 Referencias Cruzadas  

yaa da"sa kanyaa.h pradiipaan g.rhlatyo vara.m saak.saat karttu.m bahiritaa.h, taabhistadaa svargiiyaraajyasya saad.r"sya.m bhavi.syati|


tadaanii.m sa taan jagaada, vidyutamiva svargaat patanta.m "saitaanam adar"sam|


svakiiyalajjaaphe.nodvamakaa.h praca.n.daa.h saamudratara"ngaa.h sadaakaala.m yaavat ghoratimirabhaagiini bhrama.nakaarii.ni nak.satraa.ni ca bhavanti|


mama dak.si.nahaste sthitaa yaa.h sapta taaraa ye ca svar.namayaa.h sapta diipav.rk.saastvayaa d.r.s.taastattaatparyyamida.m taa.h sapta taaraa.h sapta samitiinaa.m duutaa.h suvar.namayaa.h sapta diipav.rk.saa"sca sapta samitaya.h santi|


sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|


sa uccai.hsvare.neda.m gadati yuuyamii"svaraad bibhiita tasya stava.m kuruta ca yatastadiiyavicaarasya da.n.da upaati.s.that tasmaad aakaa"sama.n.dalasya p.rthivyaa.h samudrasya toyaprasrava.naanaa nca sra.s.taa yu.smaabhi.h pra.namyataa.m|


apara.m t.rtiiyo duuta.h svaka.mse yadyad avidyata tat sarvva.m nadii.su jalaprasrava.ne.su caasraavayat tatastaani raktamayaanyabhavan| apara.m toyaanaam adhipasya duutasya vaagiya.m mayaa "srutaa|


gaganasthataaraa"sca prabalavaayunaa caalitaad u.dumbarav.rk.saat nipaatitaanyapakkaphalaaniiva bhuutale nyapatan|


prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|


tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|


etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|