La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 7:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো মযোক্তং হে মহেচ্ছ ভৱানেৱ তৎ জানাতি| তেন কথিতং, ইমে মহাক্লেশমধ্যাদ্ আগত্য মেेষশাৱকস্য ৰুধিৰেণ স্ৱীযপৰিচ্ছদান্ প্ৰক্ষালিতৱন্তঃ শুক্লীকৃতৱন্তশ্চ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো মযোক্তং হে মহেচ্ছ ভৱানেৱ তৎ জানাতি| তেন কথিতং, ইমে মহাক্লেশমধ্যাদ্ আগত্য মেेষশাৱকস্য রুধিরেণ স্ৱীযপরিচ্ছদান্ প্রক্ষালিতৱন্তঃ শুক্লীকৃতৱন্তশ্চ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော မယောက္တံ ဟေ မဟေစ္ဆ ဘဝါနေဝ တတ် ဇာနာတိ၊ တေန ကထိတံ, ဣမေ မဟာက္လေၑမဓျာဒ် အာဂတျ မေेၐၑာဝကသျ ရုဓိရေဏ သွီယပရိစ္ဆဒါန် ပြက္ၐာလိတဝန္တး ၑုက္လီကၖတဝန္တၑ္စ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો મયોક્તં હે મહેચ્છ ભવાનેવ તત્ જાનાતિ| તેન કથિતં, ઇમે મહાક્લેશમધ્યાદ્ આગત્ય મેेષશાવકસ્ય રુધિરેણ સ્વીયપરિચ્છદાન્ પ્રક્ષાલિતવન્તઃ શુક્લીકૃતવન્તશ્ચ|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 7:14
30 Referencias Cruzadas  

aa jagadaarambhaad etatkaalaparyyananta.m yaad.r"sa.h kadaapi naabhavat na ca bhavi.syati taad.r"so mahaakle"sastadaaniim upasthaasyati|


yatastadaa yaad.r"sii durgha.tanaa gha.ti.syate taad.r"sii durgha.tanaa ii"svaras.r.s.te.h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani.syate ca|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


tat kevala.m nahi kintu kle"sabhoge.apyaanandaamo yata.h kle"saaाd dhairyya.m jaayata iti vaya.m jaaniima.h,


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


tasmaad yii"surapi yat svarudhire.na prajaa.h pavitriikuryyaat tadartha.m nagaradvaarasya bahi rm.rti.m bhuktavaan|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


ni.skala"nkanirmmalame.sa"saavakasyeva khrii.s.tasya bahumuulyena rudhire.na mukti.m praaptavanta iti jaaniitha|


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti,


mama d.r.s.tigocarasthaa saa naarii pavitralokaanaa.m rudhire.na yii"so.h saak.si.naa.m rudhire.na ca mattaasiit tasyaa dar"sanaat mamaati"sayam aa"scaryyaj naana.m jaata.m|


tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|


amutav.rk.sasyaadhikaarapraaptyartha.m dvaarai rnagaraprave"saartha nca ye tasyaaj naa.h paalayanti ta eva dhanyaa.h|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,