lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|
प्रकाशितवाक्य 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং পঞ্চমমুদ্ৰাযাং তেন মোচিতাযাম্ ঈশ্ৱৰৱাক্যহেতোস্তত্ৰ সাক্ষ্যদানাচ্চ ছেদিতানাং লোকানাং দেহিনো ৱেদ্যা অধো মযাদৃশ্যন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং পঞ্চমমুদ্রাযাং তেন মোচিতাযাম্ ঈশ্ৱরৱাক্যহেতোস্তত্র সাক্ষ্যদানাচ্চ ছেদিতানাং লোকানাং দেহিনো ৱেদ্যা অধো মযাদৃশ্যন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ပဉ္စမမုဒြာယာံ တေန မောစိတာယာမ် ဤၑွရဝါကျဟေတောသ္တတြ သာက္ၐျဒါနာစ္စ ဆေဒိတာနာံ လောကာနာံ ဒေဟိနော ဝေဒျာ အဓော မယာဒၖၑျန္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM panjcamamudrAyAM tEna mOcitAyAm IzvaravAkyahEtOstatra sAkSyadAnAcca chEditAnAM lOkAnAM dEhinO vEdyA adhO mayAdRzyanta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં પઞ્ચમમુદ્રાયાં તેન મોચિતાયામ્ ઈશ્વરવાક્યહેતોસ્તત્ર સાક્ષ્યદાનાચ્ચ છેદિતાનાં લોકાનાં દેહિનો વેદ્યા અધો મયાદૃશ્યન્ત| |
lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|
apara nca "sariiraad duure pravastu.m prabho.h sannidhau nivastu ncaakaa"nk.syamaa.naa utsukaa bhavaama.h|
dvaabhyaam aha.m sampii.dye, dehavaasatyajanaaya khrii.s.tena sahavaasaaya ca mamaabhilaa.so bhavati yatastat sarvvottama.m|
yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|
ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|
svarge likhitaanaa.m prathamajaataanaam utsava.h samiti"sca sarvve.saa.m vicaaraadhipatirii"svara.h siddhiik.rtadhaarmmikaanaam aatmaano
sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|
yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|
aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|
anantara.m vediito bhaa.samaa.nasya kasyacid aya.m ravo mayaa "sruta.h, he para"svara satya.m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa.h||
anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|
tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|
tata.h param anya eko duuta aagata.h sa svar.nadhuupaadhaara.m g.rhiitvaa vedimupaati.s.that sa ca yat si.mhaasanasyaantike sthitaayaa.h suvar.navedyaa upari sarvve.saa.m pavitralokaanaa.m praarthanaasu dhuupaan yojayet tadartha.m pracuradhuupaastasmai dattaa.h|
tata.h para.m .sa.s.thaduutena tuuryyaa.m vaaditaayaam ii"svarasyaantike sthitaayaa.h suvar.navedyaa"scatu"scuu.daata.h kasyacid ravo mayaa"sraavi|