La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 6:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

anantara.m praa.nicatu.s.tayasya madhyaad vaagiya.m "srutaa godhuumaanaameka.h se.tako mudraapaadaikamuulya.h, yavaanaa nca se.takatraya.m mudraapaadaikamuulya.m tailadraak.saarasaa"sca tvayaa maa hi.msitavyaa.h|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং প্ৰাণিচতুষ্টযস্য মধ্যাদ্ ৱাগিযং শ্ৰুতা গোধূমানামেকঃ সেটকো মুদ্ৰাপাদৈকমূল্যঃ, যৱানাঞ্চ সেটকত্ৰযং মুদ্ৰাপাদৈকমূল্যং তৈলদ্ৰাক্ষাৰসাশ্চ ৎৱযা মা হিংসিতৱ্যাঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং প্রাণিচতুষ্টযস্য মধ্যাদ্ ৱাগিযং শ্রুতা গোধূমানামেকঃ সেটকো মুদ্রাপাদৈকমূল্যঃ, যৱানাঞ্চ সেটকত্রযং মুদ্রাপাদৈকমূল্যং তৈলদ্রাক্ষারসাশ্চ ৎৱযা মা হিংসিতৱ্যাঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ပြာဏိစတုၐ္ဋယသျ မဓျာဒ် ဝါဂိယံ ၑြုတာ ဂေါဓူမာနာမေကး သေဋကော မုဒြာပါဒဲကမူလျး, ယဝါနာဉ္စ သေဋကတြယံ မုဒြာပါဒဲကမူလျံ တဲလဒြာက္ၐာရသာၑ္စ တွယာ မာ ဟိံသိတဝျား၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutA gOdhUmAnAmEkaH sETakO mudrApAdaikamUlyaH, yavAnAnjca sETakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayA mA hiMsitavyAH|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં પ્રાણિચતુષ્ટયસ્ય મધ્યાદ્ વાગિયં શ્રુતા ગોધૂમાનામેકઃ સેટકો મુદ્રાપાદૈકમૂલ્યઃ, યવાનાઞ્ચ સેટકત્રયં મુદ્રાપાદૈકમૂલ્યં તૈલદ્રાક્ષારસાશ્ચ ત્વયા મા હિંસિતવ્યાઃ|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 6:6
6 Referencias Cruzadas  

apara.m de"sasya vipak.so de"so raajyasya vipak.so raajya.m bhavi.syati, sthaane sthaane ca durbhik.sa.m mahaamaarii bhuukampa"sca bhavi.syanti,


apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


ii"svarasya daasaa yaavad asmaabhi rbhaale.su mudrayaa"nkitaa na bhavi.syanti taavat p.rthivii samudro tarava"sca yu.smaabhi rna hi.msyantaa.m|


apara.m p.rthivyaast.r.naani haridvar.na"saakaadayo v.rk.saa"sca tai rna si.mhitavyaa.h kintu ye.saa.m bhaale.svii"svarasya mudraayaa a"nko naasti kevala.m te maanavaastai rhi.msitavyaa ida.m ta aadi.s.taa.h|