La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 6:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

yatastasya krodhasya mahaadinam upasthita.m ka.h sthaatu.m "saknoti?

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति?

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তস্য ক্ৰোধস্য মহাদিনম্ উপস্থিতং কঃ স্থাতুং শক্নোতি?

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তস্য ক্রোধস্য মহাদিনম্ উপস্থিতং কঃ স্থাতুং শক্নোতি?

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တသျ ကြောဓသျ မဟာဒိနမ် ဥပသ္ထိတံ ကး သ္ထာတုံ ၑက္နောတိ?

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastasya krOdhasya mahAdinam upasthitaM kaH sthAtuM zaknOti?

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તસ્ય ક્રોધસ્ય મહાદિનમ્ ઉપસ્થિતં કઃ સ્થાતું શક્નોતિ?

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 6:17
20 Referencias Cruzadas  

yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||


ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|