yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|
प्रकाशितवाक्य 6:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yatastasya krodhasya mahaadinam upasthita.m ka.h sthaatu.m "saknoti? Más versionesसत्यवेदः। Sanskrit NT in Devanagari यतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তস্য ক্ৰোধস্য মহাদিনম্ উপস্থিতং কঃ স্থাতুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তস্য ক্রোধস্য মহাদিনম্ উপস্থিতং কঃ স্থাতুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တသျ ကြောဓသျ မဟာဒိနမ် ဥပသ္ထိတံ ကး သ္ထာတုံ ၑက္နောတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastasya krOdhasya mahAdinam upasthitaM kaH sthAtuM zaknOti? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તસ્ય ક્રોધસ્ય મહાદિનમ્ ઉપસ્થિતં કઃ સ્થાતું શક્નોતિ? |
yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|
tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?
ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||
ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|