sa.msaaro ye.saam ayogyaste nirjanasthaane.su parvvate.su gahvare.su p.rthivyaa"schidre.su ca paryya.tan|
प्रकाशितवाक्य 6:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script p.rthiviisthaa bhuupaalaa mahaallokaa.h sahastrapatayo dhanina.h paraakrami.na"sca lokaa daasaa muktaa"sca sarvve .api guhaasu giristha"saile.su ca svaan praacchaadayan| Más versionesसत्यवेदः। Sanskrit NT in Devanagari पृथिवीस्था भूपाला महाल्लोकाः सहस्त्रपतयो धनिनः पराक्रमिणश्च लोका दासा मुक्ताश्च सर्व्वे ऽपि गुहासु गिरिस्थशैलेषु च स्वान् प्राच्छादयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৃথিৱীস্থা ভূপালা মহাল্লোকাঃ সহস্ত্ৰপতযো ধনিনঃ পৰাক্ৰমিণশ্চ লোকা দাসা মুক্তাশ্চ সৰ্ৱ্ৱে ঽপি গুহাসু গিৰিস্থশৈলেষু চ স্ৱান্ প্ৰাচ্ছাদযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পৃথিৱীস্থা ভূপালা মহাল্লোকাঃ সহস্ত্রপতযো ধনিনঃ পরাক্রমিণশ্চ লোকা দাসা মুক্তাশ্চ সর্ৱ্ৱে ঽপি গুহাসু গিরিস্থশৈলেষু চ স্ৱান্ প্রাচ্ছাদযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၖထိဝီသ္ထာ ဘူပါလာ မဟာလ္လောကား သဟသ္တြပတယော ဓနိနး ပရာကြမိဏၑ္စ လောကာ ဒါသာ မုက္တာၑ္စ သရွွေ 'ပိ ဂုဟာသု ဂိရိသ္ထၑဲလေၐု စ သွာန် ပြာစ္ဆာဒယန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pRthivIsthA bhUpAlA mahAllOkAH sahastrapatayO dhaninaH parAkramiNazca lOkA dAsA muktAzca sarvvE 'pi guhAsu giristhazailESu ca svAn prAcchAdayan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૃથિવીસ્થા ભૂપાલા મહાલ્લોકાઃ સહસ્ત્રપતયો ધનિનઃ પરાક્રમિણશ્ચ લોકા દાસા મુક્તાશ્ચ સર્વ્વે ઽપિ ગુહાસુ ગિરિસ્થશૈલેષુ ચ સ્વાન્ પ્રાચ્છાદયન્| |
sa.msaaro ye.saam ayogyaste nirjanasthaane.su parvvate.su gahvare.su p.rthivyaa"schidre.su ca paryya.tan|
diipasyaapi prabhaa tadvat puna rna drak.syate tvayi| na kanyaavarayo.h "sabda.h puna.h sa.m"sro.syate tvayi| yasmaanmukhyaa.h p.rthivyaa ye va.nijaste.abhavan tava| yasmaacca jaataya.h sarvvaa mohitaastava maayayaa|