apara.m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa.m na kari.syati, nabhaso nak.satraa.ni pati.syanti, gaga.niiyaa grahaa"sca vicali.syanti|
प्रकाशितवाक्य 6:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script gaganasthataaraa"sca prabalavaayunaa caalitaad u.dumbarav.rk.saat nipaatitaanyapakkaphalaaniiva bhuutale nyapatan| Más versionesसत्यवेदः। Sanskrit NT in Devanagari गगनस्थताराश्च प्रबलवायुना चालिताद् उडुम्बरवृक्षात् निपातितान्यपक्कफलानीव भूतले न्यपतन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script গগনস্থতাৰাশ্চ প্ৰবলৱাযুনা চালিতাদ্ উডুম্বৰৱৃক্ষাৎ নিপাতিতান্যপক্কফলানীৱ ভূতলে ন্যপতন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script গগনস্থতারাশ্চ প্রবলৱাযুনা চালিতাদ্ উডুম্বরৱৃক্ষাৎ নিপাতিতান্যপক্কফলানীৱ ভূতলে ন্যপতন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဂဂနသ္ထတာရာၑ္စ ပြဗလဝါယုနာ စာလိတာဒ် ဥဍုမ္ဗရဝၖက္ၐာတ် နိပါတိတာနျပက္ကဖလာနီဝ ဘူတလေ နျပတန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script gaganasthatArAzca prabalavAyunA cAlitAd uPumbaravRkSAt nipAtitAnyapakkaphalAnIva bhUtalE nyapatan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ગગનસ્થતારાશ્ચ પ્રબલવાયુના ચાલિતાદ્ ઉડુમ્બરવૃક્ષાત્ નિપાતિતાન્યપક્કફલાનીવ ભૂતલે ન્યપતન્| |
apara.m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa.m na kari.syati, nabhaso nak.satraa.ni pati.syanti, gaga.niiyaa grahaa"sca vicali.syanti|
nabha.hsthaani nak.satraa.ni pati.syanti, vyomama.n.dalasthaa grahaa"sca vicali.syanti|
suuryyacandranak.satre.su lak.sa.naadi bhavi.syanti, bhuvi sarvvade"siiyaanaa.m du.hkha.m cintaa ca sindhau viiciinaa.m tarjana.m garjana nca bhavi.syanti|
tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|