प्रकाशितवाक्य 3:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script pa"syaaha.m dvaari ti.s.than tad aahanmi yadi ka"scit mama rava.m "srutvaa dvaara.m mocayati tarhyaha.m tasya sannidhi.m pravi"sya tena saarddha.m bhok.sye so .api mayaa saarddha.m bhok.syate| Más versionesसत्यवेदः। Sanskrit NT in Devanagari पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যাহং দ্ৱাৰি তিষ্ঠন্ তদ্ আহন্মি যদি কশ্চিৎ মম ৰৱং শ্ৰুৎৱা দ্ৱাৰং মোচযতি তৰ্হ্যহং তস্য সন্নিধিং প্ৰৱিশ্য তেন সাৰ্দ্ধং ভোক্ষ্যে সো ঽপি মযা সাৰ্দ্ধং ভোক্ষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যাহং দ্ৱারি তিষ্ঠন্ তদ্ আহন্মি যদি কশ্চিৎ মম রৱং শ্রুৎৱা দ্ৱারং মোচযতি তর্হ্যহং তস্য সন্নিধিং প্রৱিশ্য তেন সার্দ্ধং ভোক্ষ্যে সো ঽপি মযা সার্দ্ধং ভোক্ষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျာဟံ ဒွါရိ တိၐ္ဌန် တဒ် အာဟန္မိ ယဒိ ကၑ္စိတ် မမ ရဝံ ၑြုတွာ ဒွါရံ မောစယတိ တရှျဟံ တသျ သန္နိဓိံ ပြဝိၑျ တေန သာရ္ဒ္ဓံ ဘောက္ၐျေ သော 'ပိ မယာ သာရ္ဒ္ဓံ ဘောက္ၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યાહં દ્વારિ તિષ્ઠન્ તદ્ આહન્મિ યદિ કશ્ચિત્ મમ રવં શ્રુત્વા દ્વારં મોચયતિ તર્હ્યહં તસ્ય સન્નિધિં પ્રવિશ્ય તેન સાર્દ્ધં ભોક્ષ્યે સો ઽપિ મયા સાર્દ્ધં ભોક્ષ્યતે| |
vara nca puurvva.m mama khaadyamaasaadya yaavad bhu nje pivaami ca taavad baddhaka.ti.h paricara pa"scaat tvamapi bhok.syase paasyasi ca kathaamiid.r"sii.m ki.m na vak.syati?
dauvaarikastasmai dvaara.m mocayati me.saga.na"sca tasya vaakya.m "s.r.noti sa nijaan me.saan svasvanaamnaahuuya bahi.h k.rtvaa nayati|
he bhraatara.h, yuuya.m yad da.n.dyaa na bhaveta tadartha.m paraspara.m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti.s.thati|
sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|