प्रकाशितवाक्य 3:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya| Más versionesसत्यवेदः। Sanskrit NT in Devanagari येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যেষ্ৱহং প্ৰীযে তান্ সৰ্ৱ্ৱান্ ভৰ্ত্সযামি শাস্মি চ, অতস্ত্ৱম্ উদ্যমং ৱিধায মনঃ পৰিৱৰ্ত্তয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যেষ্ৱহং প্রীযে তান্ সর্ৱ্ৱান্ ভর্ত্সযামি শাস্মি চ, অতস্ত্ৱম্ উদ্যমং ৱিধায মনঃ পরিৱর্ত্তয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေၐွဟံ ပြီယေ တာန် သရွွာန် ဘရ္တ္သယာမိ ၑာသ္မိ စ, အတသ္တွမ် ဥဒျမံ ဝိဓာယ မနး ပရိဝရ္တ္တယ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યેષ્વહં પ્રીયે તાન્ સર્વ્વાન્ ભર્ત્સયામિ શાસ્મિ ચ, અતસ્ત્વમ્ ઉદ્યમં વિધાય મનઃ પરિવર્ત્તય| |
tasmaat tanmandiraartha udyogo yastu sa grasatiiva maam| imaa.m "saastriiyalipi.m "si.syaa.hsamasmaran|
kintu yadaasmaaka.m vicaaro bhavati tadaa vaya.m jagato janai.h sama.m yad da.n.da.m na labhaamahe tadartha.m prabhunaa "saasti.m bhu.mjmahe|
bhramakasamaa vaya.m satyavaadino bhavaama.h, aparicitasamaa vaya.m suparicitaa bhavaama.h, m.rtakalpaa vaya.m jiivaama.h, da.n.dyamaanaa vaya.m na hanyaamahe,
pa"syata tene"svariiye.na "sokena yu.smaaka.m ki.m na saadhita.m? yatno do.saprak.saalanam asantu.s.tatva.m haarddam aasaktatva.m phaladaana ncaitaani sarvvaa.ni| tasmin karmma.ni yuuya.m nirmmalaa iti pramaa.na.m sarvve.na prakaare.na yu.smaabhi rdatta.m|
kevala.m yu.smatsamiipe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhana.m bhadra.m|
yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|
yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|
ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|