प्रकाशितवाक्य 3:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং ধনী সমৃদ্ধশ্চাস্মি মম কস্যাপ্যভাৱো ন ভৱতীতি ৎৱং ৱদসি কিন্তু ৎৱমেৱ দুঃখাৰ্ত্তো দুৰ্গতো দৰিদ্ৰো ঽন্ধো নগ্নশ্চাসি তৎ ৎৱযা নাৱগম্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং ধনী সমৃদ্ধশ্চাস্মি মম কস্যাপ্যভাৱো ন ভৱতীতি ৎৱং ৱদসি কিন্তু ৎৱমেৱ দুঃখার্ত্তো দুর্গতো দরিদ্রো ঽন্ধো নগ্নশ্চাসি তৎ ৎৱযা নাৱগম্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ဓနီ သမၖဒ္ဓၑ္စာသ္မိ မမ ကသျာပျဘာဝေါ န ဘဝတီတိ တွံ ဝဒသိ ကိန္တု တွမေဝ ဒုးခါရ္တ္တော ဒုရ္ဂတော ဒရိဒြော 'န္ဓော နဂ္နၑ္စာသိ တတ် တွယာ နာဝဂမျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં ધની સમૃદ્ધશ્ચાસ્મિ મમ કસ્યાપ્યભાવો ન ભવતીતિ ત્વં વદસિ કિન્તુ ત્વમેવ દુઃખાર્ત્તો દુર્ગતો દરિદ્રો ઽન્ધો નગ્નશ્ચાસિ તત્ ત્વયા નાવગમ્યતે| |
yii"sustat "srutvaa taan pratyavadat, niraamayalokaanaa.m cikitsakena prayojana.m naasti, kintu saamayalokaanaa.m prayojanamaaste|
k.sudhitaan maanavaan dravyairuttamai.h paritarpya sa.h| sakalaan dhanino lokaan vis.rjed riktahastakaan|
kintu haa haa dhanavanto yuuya.m sukha.m praapnuta| hanta parit.rptaa yuuya.m k.sudhitaa bhavi.syatha;
bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava|
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;
ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|
haa haa yo.aha.m durbhaagyo manujasta.m maam etasmaan m.rtaacchariiraat ko nistaarayi.syati?
kintvetaani yasya na vidyante so .andho mudritalocana.h svakiiyapuurvvapaapaanaa.m maarjjanasya vism.rti.m gata"sca|
tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|
tava "siitatva.m taptatva.m vaa vara.m bhavet, "siito na bhuutvaa tapto .api na bhuutvaa tvamevambhuuta.h kaduu.s.no .asi tatkaara.naad aha.m svamukhaat tvaam udvami.syaami|