ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|
प्रकाशितवाक्य 3:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tava "siitatva.m taptatva.m vaa vara.m bhavet, "siito na bhuutvaa tapto .api na bhuutvaa tvamevambhuuta.h kaduu.s.no .asi tatkaara.naad aha.m svamukhaat tvaam udvami.syaami| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तव शीतत्वं तप्तत्वं वा वरं भवेत्, शीतो न भूत्वा तप्तो ऽपि न भूत्वा त्वमेवम्भूतः कदूष्णो ऽसि तत्कारणाद् अहं स्वमुखात् त्वाम् उद्वमिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱ শীতৎৱং তপ্তৎৱং ৱা ৱৰং ভৱেৎ, শীতো ন ভূৎৱা তপ্তো ঽপি ন ভূৎৱা ৎৱমেৱম্ভূতঃ কদূষ্ণো ঽসি তৎকাৰণাদ্ অহং স্ৱমুখাৎ ৎৱাম্ উদ্ৱমিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱ শীতৎৱং তপ্তৎৱং ৱা ৱরং ভৱেৎ, শীতো ন ভূৎৱা তপ্তো ঽপি ন ভূৎৱা ৎৱমেৱম্ভূতঃ কদূষ্ণো ঽসি তৎকারণাদ্ অহং স্ৱমুখাৎ ৎৱাম্ উদ্ৱমিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝ ၑီတတွံ တပ္တတွံ ဝါ ဝရံ ဘဝေတ်, ၑီတော န ဘူတွာ တပ္တော 'ပိ န ဘူတွာ တွမေဝမ္ဘူတး ကဒူၐ္ဏော 'သိ တတ္ကာရဏာဒ် အဟံ သွမုခါတ် တွာမ် ဥဒွမိၐျာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tava zItatvaM taptatvaM vA varaM bhavEt, zItO na bhUtvA taptO 'pi na bhUtvA tvamEvambhUtaH kadUSNO 'si tatkAraNAd ahaM svamukhAt tvAm udvamiSyAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવ શીતત્વં તપ્તત્વં વા વરં ભવેત્, શીતો ન ભૂત્વા તપ્તો ઽપિ ન ભૂત્વા ત્વમેવમ્ભૂતઃ કદૂષ્ણો ઽસિ તત્કારણાદ્ અહં સ્વમુખાત્ ત્વામ્ ઉદ્વમિષ્યામિ| |
ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|
aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|