varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|
प्रकाशितवाक्य 16:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anantara.m vediito bhaa.samaa.nasya kasyacid aya.m ravo mayaa "sruta.h, he para"svara satya.m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa.h|| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं वेदीतो भाषमाणस्य कस्यचिद् अयं रवो मया श्रुतः, हे परश्वर सत्यं तत् हे सर्व्वशक्तिमन् प्रभो। सत्या न्याय्याश्च सर्व्वा हि विचाराज्ञास्त्वदीयकाः॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং ৱেদীতো ভাষমাণস্য কস্যচিদ্ অযং ৰৱো মযা শ্ৰুতঃ, হে পৰশ্ৱৰ সত্যং তৎ হে সৰ্ৱ্ৱশক্তিমন্ প্ৰভো| সত্যা ন্যায্যাশ্চ সৰ্ৱ্ৱা হি ৱিচাৰাজ্ঞাস্ত্ৱদীযকাঃ|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং ৱেদীতো ভাষমাণস্য কস্যচিদ্ অযং রৱো মযা শ্রুতঃ, হে পরশ্ৱর সত্যং তৎ হে সর্ৱ্ৱশক্তিমন্ প্রভো| সত্যা ন্যায্যাশ্চ সর্ৱ্ৱা হি ৱিচারাজ্ঞাস্ত্ৱদীযকাঃ|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဝေဒီတော ဘာၐမာဏသျ ကသျစိဒ် အယံ ရဝေါ မယာ ၑြုတး, ဟေ ပရၑွရ သတျံ တတ် ဟေ သရွွၑက္တိမန် ပြဘော၊ သတျာ နျာယျာၑ္စ သရွွာ ဟိ ဝိစာရာဇ္ဉာသ္တွဒီယကား။ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH|| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં વેદીતો ભાષમાણસ્ય કસ્યચિદ્ અયં રવો મયા શ્રુતઃ, હે પરશ્વર સત્યં તત્ હે સર્વ્વશક્તિમન્ પ્રભો| સત્યા ન્યાય્યાશ્ચ સર્વ્વા હિ વિચારાજ્ઞાસ્ત્વદીયકાઃ|| |
varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|
yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|
so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|
aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|
vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||
anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta|