La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 16:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

bhavi.syadvaadisaadhuunaa.m rakta.m taireva paatita.m| "so.nita.m tvantu tebhyo .adaastatpaana.m te.su yujyate||

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভৱিষ্যদ্ৱাদিসাধূনাং ৰক্তং তৈৰেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে||

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভৱিষ্যদ্ৱাদিসাধূনাং রক্তং তৈরেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে||

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘဝိၐျဒွါဒိသာဓူနာံ ရက္တံ တဲရေဝ ပါတိတံ၊ ၑောဏိတံ တွန္တု တေဘျော 'ဒါသ္တတ္ပာနံ တေၐု ယုဇျတေ။

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભવિષ્યદ્વાદિસાધૂનાં રક્તં તૈરેવ પાતિતં| શોણિતં ત્વન્તુ તેભ્યો ઽદાસ્તત્પાનં તેષુ યુજ્યતે||

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 16:6
25 Referencias Cruzadas  

yato yaad.r"sena do.se.na yuuya.m paraan do.si.na.h kurutha, taad.r"sena do.se.na yuuyamapi do.siik.rtaa bhavi.syatha, anya nca yena parimaa.nena yu.smaabhi.h parimiiyate, tenaiva parimaa.nena yu.smatk.rte parimaayi.syate|


kintu yo jano.aj naatvaa prahaaraarha.m karmma karoti solpaprahaaraan praapsyati| yato yasmai baahulyena datta.m tasmaadeva baahulyena grahii.syate, maanu.saa yasya nika.te bahu samarpayanti tasmaad bahu yaacante|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||


yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|


apara.m tasya pa"so.h pratimaa yathaa bhaa.sate yaavanta"sca maanavaastaa.m pa"supratimaa.m na puujayanti te yathaa hanyante tathaa pa"supratimaayaa.h praa.naprati.s.thaartha.m saamarthya.m tasmaa adaayi|


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


bhaavivaadipavitraa.naa.m yaavanta"sca hataa bhuvi| sarvve.saa.m "so.nita.m te.saa.m praapta.m sarvva.m tavaantare||


vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||