La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 16:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

gaganama.n.dalaacca manu.syaa.naam uparyyekaikadro.naparimita"silaanaa.m mahaav.r.s.tirabhavat tacchilaav.r.s.te.h kle"saat manu.syaa ii"svaram anindam yatastajjaata.h kle"so .atiiva mahaan|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

গগনমণ্ডলাচ্চ মনুষ্যাণাম্ উপৰ্য্যেকৈকদ্ৰোণপৰিমিতশিলানাং মহাৱৃষ্টিৰভৱৎ তচ্ছিলাৱৃষ্টেঃ ক্লেশাৎ মনুষ্যা ঈশ্ৱৰম্ অনিন্দম্ যতস্তজ্জাতঃ ক্লেশো ঽতীৱ মহান্|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

গগনমণ্ডলাচ্চ মনুষ্যাণাম্ উপর্য্যেকৈকদ্রোণপরিমিতশিলানাং মহাৱৃষ্টিরভৱৎ তচ্ছিলাৱৃষ্টেঃ ক্লেশাৎ মনুষ্যা ঈশ্ৱরম্ অনিন্দম্ যতস্তজ্জাতঃ ক্লেশো ঽতীৱ মহান্|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဂဂနမဏ္ဍလာစ္စ မနုၐျာဏာမ် ဥပရျျေကဲကဒြောဏပရိမိတၑိလာနာံ မဟာဝၖၐ္ဋိရဘဝတ် တစ္ဆိလာဝၖၐ္ဋေး က္လေၑာတ် မနုၐျာ ဤၑွရမ် အနိန္ဒမ် ယတသ္တဇ္ဇာတး က္လေၑော 'တီဝ မဟာန်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ગગનમણ્ડલાચ્ચ મનુષ્યાણામ્ ઉપર્ય્યેકૈકદ્રોણપરિમિતશિલાનાં મહાવૃષ્ટિરભવત્ તચ્છિલાવૃષ્ટેઃ ક્લેશાત્ મનુષ્યા ઈશ્વરમ્ અનિન્દમ્ યતસ્તજ્જાતઃ ક્લેશો ઽતીવ મહાન્|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 16:21
15 Referencias Cruzadas  

anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


svakiiyavyathaavra.nakaara.naacca svargastham anindan svakriyaabhya"sca manaa.msi na paraavarttayan|


tena manu.syaa mahaataapena taapitaaste.saa.m da.n.daanaam aadhipatyavi"si.s.tasye"svarasya naamaanindan tatpra"sa.msaartha nca mana.hparivarttana.m naakurvvan|


prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|