ittha.m te tasyopadviipasya sarvvatra bhramanta.h paaphanagaram upasthitaa.h; tatra suvivecakena sarjiyapaulanaamnaa tadde"saadhipatinaa saha bhavi.syadvaadino ve"sadhaarii baryii"sunaamaa yo maayaavii yihuudii aasiit ta.m saak.saat praaptavata.h|
प्रकाशितवाक्य 16:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script dviipaa"sca palaayitaa giraya"scaantahitaa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari द्वीपाश्च पलायिता गिरयश्चान्तहिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দ্ৱীপাশ্চ পলাযিতা গিৰযশ্চান্তহিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দ্ৱীপাশ্চ পলাযিতা গিরযশ্চান্তহিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒွီပါၑ္စ ပလာယိတာ ဂိရယၑ္စာန္တဟိတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dvIpAzca palAyitA girayazcAntahitAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દ્વીપાશ્ચ પલાયિતા ગિરયશ્ચાન્તહિતાઃ| |
ittha.m te tasyopadviipasya sarvvatra bhramanta.h paaphanagaram upasthitaa.h; tatra suvivecakena sarjiyapaulanaamnaa tadde"saadhipatinaa saha bhavi.syadvaadino ve"sadhaarii baryii"sunaamaa yo maayaavii yihuudii aasiit ta.m saak.saat praaptavata.h|
tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|
aakaa"sama.n.dala nca sa"nkucyamaanagrantha_ivaantardhaanam agamat giraya upadviipaa"sca sarvve sthaanaantara.m caalitaa.h