tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato .arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|
प्रकाशितवाक्य 16:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaanii.m mahaanagarii trikha.n.daa jaataa bhinnajaatiiyaanaa.m nagaraa.ni ca nyapatan mahaabaabil ce"svare.na svakiiyapraca.n.dakopamadiraapaatradaanaartha.m sa.msm.rtaa| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং মহানগৰী ত্ৰিখণ্ডা জাতা ভিন্নজাতীযানাং নগৰাণি চ ন্যপতন্ মহাবাবিল্ চেশ্ৱৰেণ স্ৱকীযপ্ৰচণ্ডকোপমদিৰাপাত্ৰদানাৰ্থং সংস্মৃতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং মহানগরী ত্রিখণ্ডা জাতা ভিন্নজাতীযানাং নগরাণি চ ন্যপতন্ মহাবাবিল্ চেশ্ৱরেণ স্ৱকীযপ্রচণ্ডকোপমদিরাপাত্রদানার্থং সংস্মৃতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ မဟာနဂရီ တြိခဏ္ဍာ ဇာတာ ဘိန္နဇာတီယာနာံ နဂရာဏိ စ နျပတန် မဟာဗာဗိလ် စေၑွရေဏ သွကီယပြစဏ္ဍကောပမဒိရာပါတြဒါနာရ္ထံ သံသ္မၖတာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં મહાનગરી ત્રિખણ્ડા જાતા ભિન્નજાતીયાનાં નગરાણિ ચ ન્યપતન્ મહાબાબિલ્ ચેશ્વરેણ સ્વકીયપ્રચણ્ડકોપમદિરાપાત્રદાનાર્થં સંસ્મૃતા| |
tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato .arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|
tadanantara.m te.saa.m saptaka.msadhaari.naa.m saptaduutaanaam eka aagatya maa.m sambhaa.syaavadat, atraagaccha, medinyaa narapatayo yayaa ve"syayaa saarddha.m vyabhicaarakarmma k.rtavanta.h,
apara.m tvayaa d.r.s.taa yo.sit saa mahaanagarii yaa p.rthivyaa raaj naam upari raajatva.m kurute|
tasyaa bhaale niguu.dhavaakyamida.m p.rthiviisthave"syaanaa.m gh.r.nyakriyaa.naa nca maataa mahaabaabiliti naama likhitam aaste|
tasyaastai ryaatanaabhiite rduure sthitvedamucyate, haa haa baabil mahaasthaana haa prabhaavaanvite puri, ekasmin aagataa da.n.de vicaaraaj naa tvadiiyakaa|
sa balavataa svare.na vaacamimaam agho.sayat patitaa patitaa mahaabaabil, saa bhuutaanaa.m vasati.h sarvve.saam a"sucyaatmanaa.m kaaraa sarvve.saam a"suciinaa.m gh.r.nyaanaa nca pak.si.naa.m pi njara"scaabhavat|
anantaram eko balavaan duuto b.rhatpe.sa.niiprastaratulya.m paa.saa.nameka.m g.rhiitvaa samudre nik.sipya kathitavaan, iid.rgbalaprakaa"sena baabil mahaanagarii nipaatayi.syate tatastasyaa udde"sa.h puna rna lapsyate|
yatastasyaa.h paapaani gaganaspar"saanyabhavan tasyaa adharmmakriyaa"sce"svare.na sa.msm.rtaa.h|