apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|
प्रकाशितवाक्य 16:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti| Más versionesसत्यवेदः। Sanskrit NT in Devanagari त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ত আশ্চৰ্য্যকৰ্ম্মকাৰিণো ভূতানাম্ আত্মানঃ সন্তি সৰ্ৱ্ৱশক্তিমত ঈশ্ৱৰস্য মহাদিনে যেন যুদ্ধেন ভৱিতৱ্যং তৎকৃতে কৃৎস্ৰজগতো ৰাজ্ঞাঃ সংগ্ৰহীতুং তেষাং সন্নিধিং নিৰ্গচ্ছন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ত আশ্চর্য্যকর্ম্মকারিণো ভূতানাম্ আত্মানঃ সন্তি সর্ৱ্ৱশক্তিমত ঈশ্ৱরস্য মহাদিনে যেন যুদ্ধেন ভৱিতৱ্যং তৎকৃতে কৃৎস্রজগতো রাজ্ঞাঃ সংগ্রহীতুং তেষাং সন্নিধিং নির্গচ্ছন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တ အာၑ္စရျျကရ္မ္မကာရိဏော ဘူတာနာမ် အာတ္မာနး သန္တိ သရွွၑက္တိမတ ဤၑွရသျ မဟာဒိနေ ယေန ယုဒ္ဓေန ဘဝိတဝျံ တတ္ကၖတေ ကၖတ္သြဇဂတော ရာဇ္ဉား သံဂြဟီတုံ တေၐာံ သန္နိဓိံ နိရ္ဂစ္ဆန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત આશ્ચર્ય્યકર્મ્મકારિણો ભૂતાનામ્ આત્માનઃ સન્તિ સર્વ્વશક્તિમત ઈશ્વરસ્ય મહાદિને યેન યુદ્ધેન ભવિતવ્યં તત્કૃતે કૃત્સ્રજગતો રાજ્ઞાઃ સંગ્રહીતું તેષાં સન્નિધિં નિર્ગચ્છન્તિ| |
apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|
yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|
yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|
apara nca tasmin kaale raajyasya sarvve.saa.m lokaanaa.m naamaani lekhayitum agastakaisara aaj naapayaamaasa|
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|
prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi|
"sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa.m madhye sarvvavidhaa.h paraakramaa bhramikaa aa"scaryyakriyaa lak.sa.naanyadharmmajaataa sarvvavidhaprataara.naa ca tasyopasthite.h phala.m bhavi.syati;
pavitra aatmaa spa.s.tam ida.m vaakya.m vadati caramakaale katipayalokaa vahninaa"nkitatvaat
vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|
apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|
mayi niriik.samaa.ne tasya "sirasaam ekam antakaaghaatena cheditamivaad.r"syata, kintu tasyaantakak.satasya pratiikaaro .akriyata tata.h k.rtsno naralokasta.m pa"sumadhi camatkaara.m gata.h,
pa"syaaha.m cairavad aagacchaami yo jana.h prabuddhasti.s.thati yathaa ca nagna.h san na paryya.tati tasya lajjaa ca yathaa d.r"syaa na bhavati tathaa svavaasaa.msi rak.sati sa dhanya.h|
anantara.m vediito bhaa.samaa.nasya kasyacid aya.m ravo mayaa "sruta.h, he para"svara satya.m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa.h||
te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|
tata.h sa p.rthivyaa"scaturdik.su sthitaan sarvvajaatiiyaan vi"se.sato juujaakhyaan maajuujaakhyaa.m"sca saamudrasikataavad bahusa.mkhyakaan janaan bhramayitvaa yuddhaartha.m sa.mgrahiitu.m nirgami.syati|
tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|