La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 16:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tata.h para.m pa ncamo duuta.h svaka.mse yadyad avidyata tat sarvva.m pa"so.h si.mhaasane .asraavayat tena tasya raa.s.tra.m timiraacchannam abhavat lokaa"sca vedanaakaara.naat svarasanaa ada.mda"syata|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं पञ्चमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं पशोः सिंहासने ऽस्रावयत् तेन तस्य राष्ट्रं तिमिराच्छन्नम् अभवत् लोकाश्च वेदनाकारणात् स्वरसना अदंदश्यत।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং পঞ্চমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং পশোঃ সিংহাসনে ঽস্ৰাৱযৎ তেন তস্য ৰাষ্ট্ৰং তিমিৰাচ্ছন্নম্ অভৱৎ লোকাশ্চ ৱেদনাকাৰণাৎ স্ৱৰসনা অদংদশ্যত|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং পঞ্চমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং পশোঃ সিংহাসনে ঽস্রাৱযৎ তেন তস্য রাষ্ট্রং তিমিরাচ্ছন্নম্ অভৱৎ লোকাশ্চ ৱেদনাকারণাৎ স্ৱরসনা অদংদশ্যত|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ပဉ္စမော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ ပၑေား သိံဟာသနေ 'သြာဝယတ် တေန တသျ ရာၐ္ဋြံ တိမိရာစ္ဆန္နမ် အဘဝတ် လောကာၑ္စ ဝေဒနာကာရဏာတ် သွရသနာ အဒံဒၑျတ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં પઞ્ચમો દૂતઃ સ્વકંસે યદ્યદ્ અવિદ્યત તત્ સર્વ્વં પશોઃ સિંહાસને ઽસ્રાવયત્ તેન તસ્ય રાષ્ટ્રં તિમિરાચ્છન્નમ્ અભવત્ લોકાશ્ચ વેદનાકારણાત્ સ્વરસના અદંદશ્યત|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 16:10
22 Referencias Cruzadas  

yatra rodana.m dantaghar.sa.na nca bhavati, tatraagniku.n.de nik.sepsyanti|


tatra rodana.m dantai rdantaghar.sa.na nca bhavi.syata.h|


tadaa raajaa nijaanucaraan avadat, etasya karacara.naan baddhaa yatra rodana.m dantairdantaghar.sa.na nca bhavati, tatra vahirbhuutatamisre ta.m nik.sipata|


tadaa ta.m da.n.dayitvaa yatra sthaane rodana.m dantaghar.sa.na ncaasaate, tatra kapa.tibhi.h saaka.m tadda"saa.m niruupayi.syati|


kintu yatra sthaane rodanadantaghar.sa.ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik.sesyante|


tadaa ibraahiima.m ishaaka.m yaakuuba nca sarvvabhavi.syadvaadina"sca ii"svarasya raajya.m praaptaan svaa.m"sca bahi.sk.rtaan d.r.s.tvaa yuuya.m rodana.m dantairdantaghar.sa.na nca kari.syatha|


sarvvaan samaadriyadhva.m bhraat.rvarge priiyadhvam ii"svaraad bibhiita bhuupaala.m sammanyadhva.m|


p.rthiviinivaasina"sca tayo rhetoraanandi.syanti sukhabhoga.m kurvvanta.h paraspara.m daanaani pre.sayi.syanti ca yatastaabhyaa.m bhavi.syadvaadibhyaa.m p.rthiviinivaasino yaatanaa.m praaptaa.h|


kintu mandirasya bahi.hpraa"nga.na.m tyaja na mimii.sva yatastad anyajaatiiyebhyo datta.m, pavitra.m nagara nca dvicatvaari.m"sanmaasaan yaavat te.saa.m cara.nai rmarddi.syate|


tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato .arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|


yata ii"svarasya vaakyaani yaavat siddhi.m na gami.syanti taavad ii"svarasya manogata.m saadhayitum ekaa.m mantra.naa.m k.rtvaa tasmai pa"save sve.saa.m raajya.m daatu nca te.saa.m manaa.msii"svare.na pravarttitaani|


atra j naanayuktayaa buddhyaa prakaa"sitavya.m| taani sapta"siraa.msi tasyaa yo.sita upave"sanasthaanasvaruupaa.h saptagiraya.h sapta raajaana"sca santi|


sa balavataa svare.na vaacamimaam agho.sayat patitaa patitaa mahaabaabil, saa bhuutaanaa.m vasati.h sarvve.saam a"sucyaatmanaa.m kaaraa sarvve.saam a"suciinaa.m gh.r.nyaanaa nca pak.si.naa.m pi njara"scaabhavat|


anantaram eko balavaan duuto b.rhatpe.sa.niiprastaratulya.m paa.saa.nameka.m g.rhiitvaa samudre nik.sipya kathitavaan, iid.rgbalaprakaa"sena baabil mahaanagarii nipaatayi.syate tatastasyaa udde"sa.h puna rna lapsyate|


diipasyaapi prabhaa tadvat puna rna drak.syate tvayi| na kanyaavarayo.h "sabda.h puna.h sa.m"sro.syate tvayi| yasmaanmukhyaa.h p.rthivyaa ye va.nijaste.abhavan tava| yasmaacca jaataya.h sarvvaa mohitaastava maayayaa|


apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|


tena rasaatalakuupe mukte mahaagniku.n.dasya dhuuma iva dhuumastasmaat kuupaad udgata.h| tasmaat kuupadhuumaat suuryyaakaa"sau timiraav.rtau|