anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|
प्रकाशितवाक्य 16:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h para.m mandiraat taan saptaduutaan sambhaa.samaa.na e.sa mahaaravo mayaa"sraavi, yuuya.m gatvaa tebhya.h saptaka.msebhya ii"svarasya krodha.m p.rthivyaa.m sraavayata| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং মন্দিৰাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহাৰৱো মযাশ্ৰাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱৰস্য ক্ৰোধং পৃথিৱ্যাং স্ৰাৱযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং মন্দিরাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহারৱো মযাশ্রাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱরস্য ক্রোধং পৃথিৱ্যাং স্রাৱযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ မန္ဒိရာတ် တာန် သပ္တဒူတာန် သမ္ဘာၐမာဏ ဧၐ မဟာရဝေါ မယာၑြာဝိ, ယူယံ ဂတွာ တေဘျး သပ္တကံသေဘျ ဤၑွရသျ ကြောဓံ ပၖထိဝျာံ သြာဝယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં મન્દિરાત્ તાન્ સપ્તદૂતાન્ સમ્ભાષમાણ એષ મહારવો મયાશ્રાવિ, યૂયં ગત્વા તેભ્યઃ સપ્તકંસેભ્ય ઈશ્વરસ્ય ક્રોધં પૃથિવ્યાં સ્રાવયત| |
anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|
tata.h param anya eko duuto mandiraat nirgatyoccai.hsvare.na ta.m meghaaruu.dha.m sambhaa.syaavadat tvayaa daatra.m prasaaryya "sasyacchedana.m kriyataa.m "sasyacchedanasya samaya upasthito yato medinyaa.h "sasyaani paripakkaani|
aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|
tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|
tata.h para.m saptamo duuta.h svaka.mse yadyad avidyata tat sarvvam aakaa"se .asraavayat tena svargiiyamandiramadhyasthasi.mhaasanaat mahaaravo .aya.m nirgata.h samaaptirabhavaditi|