sa si.mhagarjanavad uccai.hsvare.na nyanadat ninaade k.rte sapta stanitaani svakiiyaan svanaan praakaa"sayan|
प्रकाशितवाक्य 15:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ অহং স্ৱৰ্গে ঽপৰম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অৰ্থতো যৈ ৰ্দণ্ডৈৰীশ্ৱৰস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধাৰযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ অহং স্ৱর্গে ঽপরম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অর্থতো যৈ র্দণ্ডৈরীশ্ৱরস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধারযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် အဟံ သွရ္ဂေ 'ပရမ် ဧကမ် အဒ္ဘုတံ မဟာစိဟ္နံ ဒၖၐ္ဋဝါန် အရ္ထတော ယဲ ရ္ဒဏ္ဍဲရီၑွရသျ ကောပး သမာပ္တိံ ဂမိၐျတိ တာန် ဒဏ္ဍာန် ဓာရယန္တး သပ္တ ဒူတာ မယာ ဒၖၐ္ဋား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ અહં સ્વર્ગે ઽપરમ્ એકમ્ અદ્ભુતં મહાચિહ્નં દૃષ્ટવાન્ અર્થતો યૈ ર્દણ્ડૈરીશ્વરસ્ય કોપઃ સમાપ્તિં ગમિષ્યતિ તાન્ દણ્ડાન્ ધારયન્તઃ સપ્ત દૂતા મયા દૃષ્ટાઃ| |
sa si.mhagarjanavad uccai.hsvare.na nyanadat ninaade k.rte sapta stanitaani svakiiyaan svanaan praakaa"sayan|
so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|
tata.h sa duuta.h p.rthivyaa.m svadaatra.m prasaaryya p.rthivyaa draak.saaphalacchedanam akarot tatphalaani ce"svarasya krodhasvaruupasya mahaaku.n.dasya madhya.m nirak.sipat|
tata.h para.m mandiraat taan saptaduutaan sambhaa.samaa.na e.sa mahaaravo mayaa"sraavi, yuuya.m gatvaa tebhya.h saptaka.msebhya ii"svarasya krodha.m p.rthivyaa.m sraavayata|
tadanantara.m te.saa.m saptaka.msadhaari.naa.m saptaduutaanaam eka aagatya maa.m sambhaa.syaavadat, atraagaccha, medinyaa narapatayo yayaa ve"syayaa saarddha.m vyabhicaarakarmma k.rtavanta.h,
tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|
anantara.m "se.sasaptada.n.dai.h paripuur.naa.h sapta ka.msaa ye.saa.m saptaduutaanaa.m kare.svaasan te.saameka aagatya maa.m sambhaa.syaavadat, aagacchaaha.m taa.m kanyaam arthato me.sa"saavakasya bhaavibhaaryyaa.m tvaa.m dar"sayaami|
tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|
aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|
tata.h para.m saptatuurii rdhaarayanta.h saptaduutaastuurii rvaadayitum udyataa abhavan|
aparam ava"si.s.taa ye maanavaa tai rda.n.dai rna hataaste yathaa d.r.s.ti"srava.nagamana"saktihiinaan svar.naraupyapittalaprastarakaa.s.thamayaan vigrahaan bhuutaa.m"sca na puujayi.syanti tathaa svahastaanaa.m kriyaabhya.h svamanaa.msi na paraavarttitavanta.h